SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 'अथ वसंतराजशाकुनस्य सारांशानुक्रमणिका प्रारंभः। - विषयाः पत्र पं० लो. विषयाः पत्र पं० श्लो. प्रथमो वर्गः। शकुनमाज्ञाताज्ञातं ईदृशेषु नृषुमंगलाचरणम् न विशिष्यते येषांशकुनानि तेषां किंचित्प्रार्थना ३ १ २ | येनपक्षिपशवोपरप्रयोजने अतोदै-. . ग्रंथकर्तृवंशवर्णनम् ४ १. ३ वमुक्तम् ग्रंथकर्तनाम | पुरुषोयोगीवत्रिकालदर्शीशकुनेन । १४ ३ २६ ग्रंथकर्तुः प्रार्थना नपनाम अत्रिगुरुशुक्राद्यापिहितभावात्शमृत्युलोकजंतुसमूहशकुनानि कुनमूचुः १५ १ २७ शकुनलक्षणम् पुराणवेदेतिहासाद्याः सत्याधिक शकुनप्रयोजनम् शकुन वदंति १५ ३ शकुनसंज्ञा शिवोपिगणानांशाकुनमुपादिशत् १५ ५ २९ एतच्छास्त्रमौषधमिष्टम् ७३ १० नराणामीश्वरोपदिष्टेनापिशकुनन प्राणभृतांक्षणेन शुभाशुभम् ८ १ ११ ___ शीघ्रज्ञानं आस्मिन्ग्रंथे अवलोकिते उपदेप्र वसंतराजसर्वार्थसमागमेषुसत्यम् १६ ३. ३१ योजनं न . शकुने विरुद्ध समुहूर्तेनापिकार्य न, ९ १ १३ द्वितीयो वर्गः। दैवनोदितः शकुन: पूर्वकर्मफलं अस्मिन्वर्गसंख्याकथ्यते प्रकाशयति ९ ३ १४ | आद्यवर्गप्रतिष्ठाख्येत्रिंशत्श्लोकाः-१७३२ बुद्धिमान्दुःखदंप्रयोजन परिहार्य द्वितीयेसंग्रहाख्येत्रयोदशश्लोकाः . . सुखदं समाश्रयेत् । तृतीयेअर्चनाख्येत्रिंशच्छूलोकाश्चनृभिः प्राक्तनकर्मफलं भुज्यते त तुर्थेमिश्रकाख्येसप्ततिश्लोकाः . १७ ५ ३ . - हि शकुनेन किम् १० | पंचमेशुभाशुभेषोडशश्लोकाःषष्ठवर्गे इह देहिनां पूर्वकर्मणा न किंतु नरेंगिताख्येश्लो०पंचाशत् । १८ १ ४ देशकालादवश्यं भुक्ते सप्तमेश्यामारुतेचतुःशतश्लोकाः सुबुद्धिः शकुनेन दुःखनाशयति अष्टमवर्गपक्षिविचारेसप्तपंचाशत् , _ सुखं संधयति च ५१ श्लोकाः दैवादप्यधिकोद्यमः कुतः वन्हि | नवमेचाषविचारे श्लोकापंचदशमे सपादिकान्दूरतस्त्यजति..११ ३ १९ / खंजनेषड्विंशतिश्लोकाः १८ ४ सुबुद्धिः पौरुषेण इप्सितं याति | एकादशेकरापिकारुतं एकादश त्तः द्वादशेकाकरते एकाधिकादेवात् न किंतुदावानलेनपादपा . अलन्ति १२ १ २० । शीतिशतश्लोकैः देवमपि कारणं तहि सुधियो नृपाः त्रयोदशे पिंगलिकारुतं शतश्लो. नीतिशास्त्रेण धरी कथं पालयंति १२ ३ २१ | चतुर्दशे चतुष्पदानांवर्ग:पंचाउद्यमसाध्यतां देवस्यप्रतिपादयति १३ १ २२ शच्छलोकैः पुरुषःशकुनेनात्महितसंचरते १३ ३. २३ / पंचदशेषट्पदादिरुतंत्रयोदशश्लोक Aho ! Shrutgyanam ... १८. २ शिका
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy