SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१००) वसंतराजशाकुने-सप्तमो वर्गः स्नातःप्रशांतः कृतदेवकार्यः शुक्लांशुकः कल्पितमंगलाशीः ॥ मौनी समं शाकुनिकेन यायायामेंतिमे पश्चिमतोरणांतम् ॥ १४ ॥ शिलातले तत्र विधाय हेम्ना रौप्येण पिष्टैरथवा सुपिष्टैः ॥ निवेशनीयः कपिलो महर्षिः श्यामायुगं चाष्टदले सरोजे॥१५॥ ततोऽनुलिपेत्सहलोकपालैः क्रमेण सर्वानपि चंदनेन ॥ आच्छाद्य शुक्लाहतवस्त्रयुग्मैः शुक्लेन सूत्रेण विवेष्टयेत्तान् ॥१६॥ ॥ टीका ॥ स्नातइति ॥शाकुनिकेन समम् अंतिमे यामे तोरणपश्चिमांते यायाद्गच्छेत् । कीदृशः स्रात इति प्रथमं कृतस्नानः प्रशांत इतिक्रोधराहित्येन शीतलता प्राप्तः कृतदेवकार्य इति कृतं देवपूजाप्रभृति येन स तथा शुक्लांशुक इति शुक्कं श्वेतं अंशुकमंवरं यस्य सः। "वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्"इत्यमरःतथा कल्पितमंगलाशीरिति कल्पिता रचिता मंगलार्थमाशिषो यस्य स तथा मौनीति मौनवान्पुरुष इति शेषः १४॥ शिलातल इति॥तत्रशिलातले शिलापीठेहेनासुवर्णेनरूप्येणरजतेन अथवा सुपिष्टैः गोधूमादिचणःकपिलमुनिमूर्ति विधाय तत्र कपिलमुनिरिति मत्ति मूर्तिमतोरभेदी. पचारात्ज्ञेयं निवेशनीयः स्थाप्यः। श्यामायुगं च निवेश्यं स्थापनीयं कस्मिन्पूर्वोक्तरीत्या शिलोपरि विहिते अष्टदले सरोजे कमले ॥१५॥ तत इति ॥ ततः स्थापनानंतरं सर्वानपि चंदनेन अनुलिंपेत्। कैः लोकपालैः सह पुनः किं कुर्यात् शुक्लाहतवस्त्रयुग्मैरिति शुक्लानि श्वेतानि अहतानि अखंडितानि सदृशानि वा यानि व ॥ भाषा॥ स्नातं इति ॥ म्रानकरके शांतरूप शील स्वभाववान् होय संध्योपासन पूजा सेवा कर क्षेतवस्त्र धारणकरके मंगलके अर्थ आशिषकर मौनधार जाको शकुन होय ताकू संगलेके दिनके पिछले प्रहरमें तोरणके पश्चिमद्वारके समीप जाय ॥ १४ ॥ शिलातल इति ॥ शिलाके ऊपर अष्टदलकमल करके ताकमलमें सुवर्णकी अथवा चांदीकी अथवा चूनकी अथवा कपिलमुनिकी मूर्ति बनायकरके स्थापन कर, और श्यामाको युगल ताम स्थापन करै ॥ १५ ॥ ततइति ॥ स्थापन किये पीछे लोकपाल देवतानकरके सहित चंदनकर लेपन Aho ! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy