SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ पोदकीरुतेअधिवासनप्रकरणम्। (९९) क्षीणचंद्रतिथिदुःसहानिलं दृषितं धरणिकंपनादिना ॥ पूर्वबजलदसंकुलांबरं वर्जयेच्छकुनदर्शने दिनम् ॥ १३॥ ॥ टीका॥ प्रतीताः लमं मेषप्रभृति तेषां शुद्धिःस्यात् । पुनः तारावलं यदा भवति तारास्वरूपं चैवम् “जन्मर्श गणयेदादौ चंद्रभक्षावधि पुनः। नवभिस्तु हरेद्भागं शेषास्तारा विनिदिशेत् ॥ तत्रोत्तमा वेदषण्मुखास्यांकप्रमिताःमध्यमाश्चन्द्रलोचनवमुप्रमिताः जघ- . न्याः वहिसागरकामवाणप्रमिताः। यदा पुनः चंद्रमसो बलं भवति तद्वलं त्वेवं स्वजन्मराश्यपेक्षया द्वादशराशिस्थचंद्रफलं यथा । “जन्मस्थः कुरुते पुष्टिं द्वितीये ना. स्ति निवृतिः। तृतीये राजसम्मानं चतुर्थे कलहागमम् ॥ १॥ पंचमे च पतिभ्रंशः षष्ठेप्यर्थसमागमः॥ सममे चातिपूजा स्यादष्टमे प्राणसंशयः॥२॥नवमे क्लेशबाहुल्यं दशमे कार्यसिद्धयः॥एकादशेजयोनित्यं द्वादशे मरणं ध्रुवम् ॥३॥शुक्लपक्षे द्वितीयश्च पंचमो नवमःशुभः॥इति ताराचंद्रादौ तथा कालचंद्रोऽपि त्याज्य तत्स्वरूपं त्वेवम्। "क्रमाचंद १ वाणां५क९ चल२ रसा ६श्व दशा१०ग्न्य ३ श्व७ वेदा४ष्ट ८रुदा११ श्वमासा:१२ करोत्यार्तिमत्र स्थितौमानवानामयं कीर्तितःकालचंद्रो मुनींदैः" इति स्थितं यदैतादृक्सामग्री पूर्णा भवति तदा पुंसाम् अभीप्सितकार्यसिद्ध्यै प्रत्यक्षरूपमिति प्रत्यक्षं दृश्यमानं रूपं यस्य तत्तथाशकुनं निरीक्ष्यं विलोकनीयम्॥१२॥क्षीणचंदेति ।। एवंविधं दिनं शकुनदर्शने वर्जयेत्। कीदृशं क्षीणचंदतिथिदुःसहानिलमिति क्षीणःचंद्रो यस्यामेवंविधा तिथिः दुःसहोनिलो वायुर्यस्मिंस्तत्तथा । पुनः कीहक् दूषितं दोषदुष्टं केन धरणिकंपनादिना आदिना आदिशब्दादुल्कापातादिनेत्यर्थः। पुनः कीदृ जलदसंकुलांबरमिति जलदेन मेघेन संकुलं कलुषीकृतमंवरं वियद्यस्मिस्तत्तथा पूर्ववदिति क्षीणचंद्रादिवत् अमावास्यावत् ॥ १३ ॥ ॥ भाषा ॥ . लायनकी शुद्धि होय, और चंद्रबल होय ता दिना वांछित कार्यकी सिद्धिके अर्थ प्रत्यक्षरूप शकुन तैसेंही देखबो योग्य है ॥ १२ ॥ क्षीणचंद्रति ॥ क्षीणचंद्रमा क्षीणतिथि होय दुःसहपवन जा दिन होयं पृथ्वी कंपन वज्रपात बिजली पातादिक करके दूषित होय, और मेघकरके आकुल आकाश जादिन होय ऐसो दिन शकुनके देखबेमें वर्जित करनो ॥ १३ ॥ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy