SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे ___ङः सिम्मित्था:(१) ॥२॥ हैः सप्तम्यकवचनस्य मर्वादिपरस्थितस्य स्थाने स्मि, भिम, स्थ इत्येतादेशा भवीन्न । सबरिस, सबम्मि, सब्बत्थ (पूर्ववत् रलोपो वद्रित्वं च शे० स० ) इअरस्मि, इअरम्मि, इअरस्थ । (२-२ तूलोपः शे० स्प०) सर्वस्मिन् । इतस्मिन् ॥ २ ॥ इदमेतत्कियत्तभ्यष्टा इणा वा ॥ ३ ॥ इदम्, एनद्, किम्, यद्, तद् इत्येतेभ्यः टा इत्यस्य इणादेशो भवति वा । इमिणा (६-१४ इदम्-इम ४-१ अलोपः शे० स्प०) एदिणा (४-६ दलोपः १२-३ तुन्द् ४-५ अलोप) किणा (६-१३ किम्-का-४-१ अलोपः) जिणा तिणा । (२-३१ य-ज् ४-६ दलोपः) पक्षे इमेण, एदेण, केण, जेण, तेण । (६-१४ इदम् इद ५-४ सूत्रोदाहृत(वच्छेण)वददन्तकार्याणि पक्षान्तरे ज्ञेयानि-एवमुत्तरत्रापि) अनेन, एतेन, केन, येन, तेन ॥ ३ ॥ आम एसिं ॥ ४ ॥ इदमादिभ्य उत्तरस्य आम एसिं इत्ययमादेशो वा भवति । इमप्ति (पूर्ववदददन्त ४-१ अलोपः शे० स्प०) इमाण (५-४ आम्=ण ५-११ दीघः शे० स्प०) एदेसि (४-६ दलोपः एत इति जाते १२-३ तद शे० स्प.) एदाण (५-४ आम्=णा ५-११ दीर्घः) केसि (६-१३ किम्-क ४-१ अलोपः शे० स्प०) काण (५-४ आम् -ण ६-११ दीर्घः) जेसि (२--३१ य-ज ४-६ दलोपः ३-१ अलोपः शे० स्प०) जाण (५-४ आम=ण ५-११ (१) डेः स्सि म्मित्था:-के स्सं । का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy