SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ॥ ६९ दीर्घः) सिं (पूर्ववददन्तत्वमकारलोपश्च शे० स्पष्टं) ताण (१) (५-४ आमू=ण ५-११ दीर्घ० शे० पू० एषाम् - आसाम् । एतेषाम् एतासाम, केषाम, कासाम्, येषामू, यासाम, तेषाम, तासाम् ॥ ४ ॥ पित्तदृभ्यो उस आसः ॥ ५ ॥ किम यद्, तद्, एभ्य उत्तरस्य ङस आस इत्ययमामादेशो भवति वा । कास, कस्स । जास, जस्स । तास, तस्स (२) । ( ५-८ स एवमुत्तरत्रापि, अदन्तत्वमकारलोपादिकं च पूर्ववत्कार्य्यं ॥ ५ ॥ इदुभ्यः स्सा से (३) ॥ ६ ॥ ईकारान्तेभ्यः किमादिभ्य उत्तरस्य ङसः स्सा से इसेनावा देशौ भवतः । किस्सा, कीसे, कीआ, कीऐ, कीअ, कीइ । जिस्सा, जीसे, जीआ, जीए, जीअ, जीड़ । तिस्सा, तीसे, तीआ तीरे, तीअ, तीइ । (स्त्रियां ४-६ किकः स्त्रीपत्ये आपि जाते ५-२४ बाहुलकात आले ईले च कृते ङः स्ाःगेहस्वः एवमेव यत्तद्भ्यामपि पक्षे ५-२२ सूत्रेण उसः स्थोने , (१) स्त्रीलिङ्गेऽप्यतानिरूपाणि । इमांसि । पदांसि । कांसि । जासि । तासि । तथाच वाल्मीकिः । किं यत्तदोऽस्वमामि सुपि० ७-७-४० सु अम्, आम् वर्जिते सुपि परे किं यत्तद्भो ङीव् वा स्यात् पक्षे यद् । तेनैतानि रूपाणि सिद्ध्यन्ति । वा० । (२) किं यत्तदोऽस्यमामि ८ । ३ । ३३ - सिम् - अम्-आम् वर्जिते स्यादौ परे एभ्यः स्त्रियां ङीर्वा भवति ॥ हे० (३) ङसः स्सा सो स्त्रियाम् । इकारान्तभ्यश्चाकारान्तेभ्यश्च स्त्रियां कि मादिभ्य उत्तरस्य उसः स्लासोइत्यादि -ङस्ग्रहणेन. ङसि ङि ग्रहणम् का० अ० पा० । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy