SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ षष्ठ परिच्छेदः॥ ब्रह्माद्या आत्मवत्(१)॥४७॥ ब्रह्माद्याः शब्दा लक्ष्यानुसारेणात्मवत् साधवो भवन्नि । बह्मा, बह्माणो । (३-३ रलोपः ४-६ नलोपः शे० लक्ष्यानु सारेणात्मनो रादवत्कार्यं भवत्यतः ५-३६ सू० आत्वं,ब्रझा, एव मुत्तरत्रापि) जुवा, जुवाणो (२-३१ य-ज् ४-६ नलोपः शेषमात्मवत) अद्धा, अद्धाणो । (३-३ वलोपः ३-५० द्वि० ३-५१ =द् ४-६ न्लोपः शेषमात्मवत) ब्रह्मन, युवन, अध्वन, एवमादयो लक्ष्यानुसारेणावगन्तव्याः ॥ ४७ ॥ इति प्राकृतप्रकाशे लिङ्गविभक्त्यादेशः पञ्चमः परिच्छेदः॥ अथ षष्ठः परिच्छेदः। सर्वादेर्जस एत्वम् ॥ १॥ सर्वादेरुत्तरस्य जस एवं भवति(२)। सब्बे (३-३ रलोपः ३-५० वद्वि०) जे (२-३१यज वएमग्रेऽपिज्ञेयम्) ते (४-६ दलोपः) के (६-१३ किम्-क) कदरे । (१२-३ त=दः) सर्वे । ये । ते । के । कतरे ॥ १ ॥ (१) पुंस्यन आणो राजवञ्च ८ । ३ । १६ । पुंलिङ्गे वर्तमानस्यान्नन्तस्य आण इत्यादेशोवा भवति । पक्षे यथा दर्शनं राजवत् कार्य भवति । हे० (२) अकारान्ताद्भवति । तथा च हेमः अतः सर्वादेर्डेजसः । ८। ३। ५८ अतः किम् सव्वाओ रिद्धीओ इति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy