SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिच्छेदः ॥ लोपः ५-१ ओ) कैढवो (१-३५ ऐ-ए२-२९ ५-१ ओ) ॥ २१ ॥ स्फाटके लः ॥ २२ ॥ स्फटिकशब्दे टकारस्य लकारो भवति । फलिहो (३-१ म. लोपः २-४ क्ह् ५-१ ओ) ॥ २२ ॥ डस्य च ॥ २३ ॥ डकारस्यायुक्तस्यानादिभूतस्य लकारो भवान । दालिमं (५-३० वि०) तलाअं (२-२ ग्लोपः ५-३० वि०) वलही । (९-२७ भू-ह) प्राय इत्येव(१)। दाडिमं (५-३० वि०) वडिमं (२-४३ शम् ५-३० वि०) णिविडो (२-४२ =ण ५-१ओ) दाडिमः । तडागः । वलभी । वडिशं । निविडं ॥ २३ ।। ठो ढः ॥ २४ ॥ ठकारस्यायुक्तस्यानादिभूतस्य डकारो भवति । मढं (५-३० वि०) एवमग्रेऽपि-जढरं कढोरं । मठः । जठरं । कठोरं ॥ २४ ।। अङ्कोले ल्लः ॥ २५ ॥ अङ्कल शब्दे लकारस्य ल्लकारो भवति । अकोल्लो ५-१ भो)(२) ॥ २५ ।। फोभः ॥२६॥ फकारस्यायुक्तस्यानादिभूतस्य भकारो भवति । सिमा (२-४३ श=म् ) सेभालिआ (२-२ कूलोपः) सभरी (२-४३ ( १ ) क्वचिल्लकारो न भवतीत्यर्थः । (२) क. पु० अङ्कोटेल:-अङ्कोटशब्दे टकारस्य लकारो भवति । अंकोलो। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy