SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २२ प्राकृतप्रकाशे शू=म् ) सभलं (५-३० ० ) (१) ॥ २६ ॥ खघथधभां हः ॥ २७ ॥ spons खादीनाम्पञ्चानामयुक्तानामनादिवर्तिनां हकारो भवति । खस्य तावत्, मुहं (५ - ३० वि० ) मेहला । घम्य, मेहो, (५-१ ओ ) जहणं. (२-४२ नू=णू ५-३० वि०) स्य गाहा । सत्रहो (२-१५ सू० स्प० ) । धस्य, राहा । वहिरो (५ - १ओ) मस्य, सहा | रासहो ( ५-१ ओ) प्राय इत्येव, (२) पखलो (३-३ ग्लोपः ५-१ ओ) पलंघणो ( ३३ लोप: ४ - १७ वर्गान्त० २-४२ नू=णू ५ - १ ओ) अधी. रो (२-१ओ) अघणो (२-४२ = ५-१ ओ) उबलद्धभावो (२-१५ पू=व् ३–३ लोपः ३-५० वि० ३-५१६= द् मायोग्रहणात् न व्लोपः ५ - १ ओ) मुखम्, मेखला, मेघः, जघनं, गाथा, शपथः, राधा, बधिरः, सभा, रासभः, मखलः, मलङ्घनः, अधीरः अधनः उपलब्धभावः ।। २७ ॥ प्रथम शिथिलनिषधेषु ढः ।। २८ ।। एतेषु ययोकारो भवति । पढमो ( ३-३ ग्लोपः ५-१ ओ) सिढिलो (२-४३ शू = ५ - १ ओ) सिदो (२-४२ पू=म् शे० पूर्ववत् ॥ २८ ॥ कैटभेवः ।। २९ ।। कैटभशब्दे मकारस्य वकारो भवति । केद्रवो (१-३५ ऐ= ए २-२१ टू=द् ५-१ ओ ) ॥ २९ ॥ (१) क० पु० अयुक्तस्येति किम् । तव फलं । अनादाविति किम् | फलिहो । अ० पा० ( २ ) क्वचिदू हकारो नेत्यर्थः । Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy