SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २० प्राकृतप्रकाशे वत) उलवो । ( ५-१ ओ) शापः शपथः उलपः । प्रायोग्रहणाद्यत्र लोपो (१) न भवति तत्रायं विधिः ॥ १५ ॥ आपीडेमः ॥ १६ ॥ अपशब्दे पकारस्य मकारो भवति । आमेलो (१-१९ ई = ए २-२३ इ=लू ५-१ ओ ) ।। १६ ।। उत्तरीयानीययोर्जो वा ( २ ) ॥ १७ ॥ उत्तरीयशब्दे ऽनीयप्रत्ययान्ते च यस्य ज्जो भवति वा । उत्तरीअं (२-२ यूलोपः ५-३० नं०) एव मुत्तरत्रापि । उत्तरिज्जं । रमणीअं । रमणिज्जं । भरणीअं । भरणिज्जं ॥ १७ ॥ छायायांहः ।। १८ ॥ छायाशब्दे यकारस्य हकारो भवति । छाहा || १८ || कबन्धे बो मः ॥ १९ ॥ कबन्धशब्दे बकारस्य मकारो भवति । कमन्धी (४-१७ वि०५ - १ ओ ) ॥ १९ ॥ टो डः ॥ २० ॥ टस्यानादिवर्तिनोडकारोभवति । णडो (२-४२ न्=णू ५-१ ओ) विडवो (२ - १५ पू= ५ - १ ओ) नटः । विटपः ॥ २० ॥ सटाशकटकैटभेषु ढः ॥ २१ ॥ एतेषु टकारस्य ढकारो भवति । सढा, सअढो (२-२ कू ( १ ) कगजे त्यादिना प्लोप इत्यर्थः । ( २ ) क. पु. उत्तरीयानीययो र्यस्य जो वा । सू० पा०| आरमणिजं, आकरणिजं । अ० पा० । उत्तरोथानीययो यो जो वा । इति केचित् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy