SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिच्छेदः ॥ गर्भित णः ॥ १० ॥ गतिशब्दे तकास्य णकारो भवति । लोपः ३-५० द्वि० ३-५१ भू= ५-३० ऐरावते च ॥ ११ ॥ ऐरावतशब्दे तकारस्य णकारो भवति । एरावणो (१-३५ ऐ - ए ५- १ ओ ) ।। ११ ॥ १९ गब्भिणं (३-३ र् विन्दुः ) ( ९ ) ॥ १० ॥ प्रदीप्तकदम्बदोहदेषु दो लः ॥ १२ ॥ एषु शब्देषु दकारस्य लकारो भवति । पलितं (३-३ रलोपः ४ - १ ई = ई ३-१ लोपः ३-५० द्वि०५-३० विन्दु:) कलंबो (४-१७०५-१ ओ) दोहलो (५ - १ ओ ) ॥ १२ ॥ गद्गदेरः ॥ १३ ॥ गद्गदशब्दे दकारस्य रेफादेशो भवति । गग्गरे। ( ३-१ दुलोपः-३-५० द्वि० ५ - १ ओ ) ।। १३ । संख्यायाञ्च ॥ १४ ॥ संख्यावाचिनि शब्दे यो दकारस्तस्य रेफादेशो भवति । एआर (२-२ क्लोपः २-४४ शू = हू) बारह (३-१ दुलोपः शेषं पूर्ववत्) तेरह (१-५ सूत्रेद्रष्टव्यम्) एकादश द्वादश त्रयोदश । अयुक्तस्येयेव । नेह चउद्दह (१–९ सू० स्प० ) ॥ १४ ॥ पो वः ॥ १५ ॥ पकारस्यायुक्तस्यानादिवर्तिनो वकारादेशो भवति । सावो २-४३ शू=म् ५- १ओ) सत्रहो ( २ - २७ थू-हू शे० पूर्व ( १ ) रुदिते दिना ण्णः ८ । १ । २०९ रुण्णं । हे० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy