SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १८ प्राकृतप्रकाशे ० सू० स्य०) । रअदं (२-२ लोपः ५-३००) आअहो (२-२ ग्लोपः ५-१ ओ) णिब्बुदी (२-४२ नूणू ३ - ३ रलोपः ३-५० द्वि० १ २९ ऋ = ५- १८ दी ० ) आउदी (२-२ वूलोप: १-२९ ऋ = ५-१८ दी ० ) मुंबुदी (प्रायोग्रहणात् वूलोपो न ० पू० ४- १२ मूविन्दुः ) सुइदी (२-२ कूलोपः १-२८ ऋ = ५ - १८ दी० एत्र मुत्तरत्रापि ) आइदी । हदो (५ - १ ओ) सअदो (२ - ३१ यू = ज् ५ - १ ओ) विउदं (२-२ बूलोपः १-२९ ऋ = उ ५ - ३० विन्दुः) सआदो (सदोषत) संपदि (४-१२ मूत्रिन्दुः ३-३ लोपः ३-५६ द्वित्वनिषेधः ) पांडवदी। ( ३-३ लोपः २-८ व= डू २ - १५ पू= ३-१ तुलोपः तकारस्य दकारेकृते ३५० द्वि० ५-१८ दी०) ऋतु रजतागतनिर्हत्या तिसंवृतिसुकृत्याकृतिहत संयतविवृतसंयात सम्प्रतिप्रतिपत्तयः ॥ ७ ॥ प्रतिसर वेतसपताकासु ङः (१) ॥ ८ ॥ एषु शब्देषुतकारस्य डकारो भवति । लोपापवादः पडिसरो (३-३ र्लोपः ५- १ ओ) वेडिसो (१ - ३ अ =इ ५ - १ ओ) पडा आ (२ - २ कूलोपः) ॥ ८ ॥ वसतिभरतयांहः ॥ ९ ॥ वसतिभरतशब्दयोः तकारस्य इकारो भवति । बसही (५ - १८दी ० ) भरहो ( ५ - १ ओ ) ।। ९ ।। ( १ ) प्रति वेतसपताकासु डः - प्रते, रुपसर्गस्य वेतसपताकयो । श्च य स्तकारस्तस्य डकारः स्यात् । पडिवाआ । पडिच्छन्दो पडिसरो | पडिकूलो | इत्यादि । कगजेति लोपापवादः । इति केचि पठन्ति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy