SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयपरिच्छेदः॥ द्वि० ५-१ ओ) मग्गो । (४-१ आ-अ ३-३ लोपः ३-५० द्वि०५-१ ओ) शक्रः । मार्गः । अनादावित्येव । कालो गन्धो । (५-१ ओ उभयत्र) कालः । गन्धः ॥ २॥ यमुनायां मस्य ॥ ३ ॥ यमुनाशब्दे मकारस्य लोपो भवति । जउणा (२-३१ य-ज् २-४२ =ण्) ॥ ३ ॥ स्फटिकनिकषचिकुरेषु कस्य हः ॥ ४ ॥ अनादाविति वर्तते । एषु कस्य हकारो भवति ॥ लोपापवादः । फलिहो (३-१मलोपः २-२२ =ल ५-१ ओ) णिहसो (२-४२ न=ण २-४३ =म् ५-१ ओ) चिहुरो (५-१ ओ) ॥ ४ ॥ शीकरे भः ॥ ५ ॥ शीकरपाब्दे ककारस्य भकारो भवति । सीभरो । (२-४३ श-स् ५-१ ओ) ॥ ५ ॥ चन्द्रिकायां मः ॥ ६ ॥ चन्द्रिकाशब्दे ककारस्य मकारो भाति । चीदमा (३-३ लोपः ४.१७ विन्दुः ३-५६ द्विनिषेधः) ।। ६ ॥ ऋत्वादिषु तो दः(१) ॥ ७ ॥ ऋतु इत्येवमादिषु तकरास्य दकारो भवति(२)। उद् (१-२९ (१) "ऋत्वादिषु" शौरसेनी मागधी विषय एव । प्राकृते तु रिऊ उऊ । ( २ ) क. पु. तकारोपादानं जमादीनां जकारादे माभूदित्यर्थः । भ० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy