SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १६ प्राकृतप्रकाशे तस्य, करं (१-२७ -अ५-३० विन्दुः) विआणं । (२--४२ =ण ५-३० बिन्दुः) दस्य, गआ । मओ । (५-१ ओ) पस्य, कई । (५-१८ दी०) विउलं (५-३० विन्दुः) मुउरिसो (१-२३ सू० स्प०) सुपुरुष इति यद्यपि उत्तरपदस्य - पुरुषशब्दस्यादि(१)स्तथापिलोपो भवतीत्यनेनज्ञापयति वृत्तिकार:-यथा "उत्तरपदादिरनादिरेवे"ति । यस्य, वाऊ (५-१८ दी०) णअणं । (२-४२ उभयत्रणत्वम् ५-३० विन्दुः) वस्य, जीअं(२) (५-३० विन्दुः ) दिअहो । (२-४७ म्ह ५-१ ओ) मुकुलनकुलसागरनगरवचनसूचीगजरजतकृतवितानगदामदकपिविपुलमुपुरुषवायु(३)नयनजीवदिवसाः । प्रायोग्रहणावत्र श्रुतिसुखमस्ति तत्र(४) न भवत्येव । मुकुसुमं (५-३० विन्दुः) पिअगमणं (३-३ रोपः २-४२ न=ण् ५-३० विन्दुः) सचावं। अवजलं । (२-१५ - ५-३० विन्दुः) अतुलं (५-३० वि०) आदरो (५-१ ओ) अपारो (५-१ ओ) अजसो (२-३१ य-ज् २-४३ श्-म् ४-१८ पुम्वत्-४-६-अन्त्यलोपः ५-१ ओ) सबहुमाणं (२-४२ =ण ५-३० वि०) मुकुसुमप्रियगमनसचापाऽपजलाऽतुलाऽऽदराऽपाराऽयशस्सबहुमानानि । अयुक्तस्येत्येव । (५)सको (२-४३ शस् ३-३ रोपः ३-५० (१) क० पु० आदि र्य स्तथापि । अ० पा० । (२) क० पु० जीओ-पाठः। (३) क. पु० कायः। काओ। प्रा० ॥ अ० पा० । (४) क० पु० तत्र लोपो न भवत्येवेति । तेन- अ० पा०। (५)क० पु० तेन-सको, मग्गो,अच्चा, अज्जुणो, अत्तवात्ता , रहो, सुद्दो, सप्पो, दप्पो, अजो, सुजो, गम्वो । शक्र, मार्ग, अर्चा, अर्जुन, आर्तवार्ता, रुद्र, शूद्र, सर्प, दर्प, आर्य, सूर्य, गर्व इति अ०पा०॥ * वाहुलकान हस्वः। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy