SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः ॥ वलोपः ५-१ ओ) वइसाहो (२-४३ शम् २-२७ वह ५-१ ओ) वइसिओ २-४३ शस् २-२ कलोपः ५-१ ओ) वइसंपाअण(१) (२-४३ श-स् ४-१७ वि० २=२ यलोपः २-४२ न=ण्) ५-२७ ओत्वनिषेधः ४-६सोर्लोपः दैत्यचैत्रभैरवस्वैरवैरवैदेशवै. देहकैतववैशाखवैशिकवैशम्पायनाः । इत्यादयः ॥ ३६ ॥ दैवे वा ॥ ३७॥ दैवशब्दे ऐकारस्य अइ इत्ययमादेशो भवति वा । दइव(२) (५-३० वि०) देव्यं (पूर्ववत)। अनादेशपक्षे नीडादित्वाद् द्वित्वम् ॥ ३७॥ इत्सैन्धवे ॥ ३८ ॥ सैन्धवशब्दे ऐकारस्य इकारो भवति । सिंघवं (४-१७ न= वि० ५.३० वि०) ॥ ३८ ॥ ईद् धैर्ये ।। ३९ ॥ धैर्यशब्द ऐकारस्य ईकारो भवति । धीरं (३-१८ H=३० वि०) ॥ ३९ ॥ __ओतोद्वा प्रकोष्ठे कस्य वः ॥ ४० ॥ प्रकोष्ठशब्दे ओकारस्य अकारो भवति वा तत्संयोगेन च ककारस्य वचम् । पवट्ठो । (३-३ रोपः ३-१० ष्ट्-३-५० द्वि० ३-५१-ट् ५-१ ओ) पओट्टो (२-२ क्लोपः शेष पूर्वत) ॥ ४० ॥ औत ओत् ॥४१॥ औकारस्यादेरोकारो भवति । कोमुई (२.२ दलोपः) जो(१) क० पु० वइसम्पाइणो पा०।। (२) क्वचिद् दइव्वं पाठः स तु भ्रममूलकः । विभाषासु व्यपस्थितविभाषाश्रयणादनादेश पक्षे नित्यमेव आदेशपक्षे नेति मूल एव स्फुटं वक्ष्यमाणत्वाद् ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy