SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे वृक्षे वेन रुर्वा ॥ ३२ ॥ वृक्षशब्देवशब्देन सह ऋकारस्य रुकारो भवति वा । रुक्खो(३-२९ = व् ३-५० द्वि० ३-५१ खू-कू ५-१ ओ) वच्छ (१-२७ ऋ=अ३-३१ क्ष = छू शे० पू० ) व्यवस्थितविभाषाज्ञापनाच्छत्वपक्षे न भवति खत्वपक्षे तु नित्यमेव भवति ॥ ३२ ॥ ऌतः क्लृप्तइलिः ॥ ३३ ॥ क्लृप्तशब्दे लकारस्य इलीययमादेशो भवति । किलितं । (३-१ लोपः ३-५० द्वि० ५-३० वि०) तदेवमादेशान्तर - विधानात्माकृते ऋकारऌकारौ न भवतः ॥ ३३ ॥ · ऐन इछेदनादेवरयोः ॥ ३४ ॥ वेदनादेवरयोरेकारस्य इकारो भवति । विअणा (२-२ दूलोपः २- ४२ न्= ण् ) दिअरो । ( २-२ व्लोपः ५-१ ओ) वाग्रहणानुवृत्तेः क्वचिद् वेअणा, देअरो इसपि ॥ ३४ ॥ ऐतएत् ॥ ३५ ॥ आदेरैकारस्य एकारो भवति । सेलो (२-४३ शू=म् ५-१ ओ) सेच्चं (२-४३ शू=म् ३ - २७ त्य्=च् ३ - ५० द्वि० ५-३० विं०) एरावणो, केलासो ( ५- १ ओ) तेल्लोक | (३-३ ग्लोपः ३-५८ = द्वि० ३-२ यूलोपः ३-५० कूाद्र०) शैलशैस्यैररावण कैलास त्रैलोक्यानि ॥ ३५ ॥ दैत्यादिष्व ॥ ३३ ॥ १२ दैत्यादिषु शब्देषु ऐकारस्य अइ इत्ययमादेशो भवति । दइच्चो (३-२७ त्यू = ३-५० द्वि० ५-१ ओ) चइत्तो ( ३-३- रलोपः ३-५० द्वि० ५ - १ ओ) भइरवो (५ - १ ओ) सइरं ( ३-३ वलोपः ५ - ३० विन्दुः) वरं (५-३० वि०) वइदेसो (२-४३ शू=मू५-१ ओ) वइदेहो ( ५-१ ओ) कइअत्रो (२-२ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy