SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे वणं (२-३१-ज् ३-५० वि० २-४२ =ण ५-३० वि) कोत्थुहो (३.१२ स्त-थ् ३-५० वि० ३-५१ थू-त् २.२७-ह ५-१ ओ) कोसंबी । (२-४३ श-स् ४.१७ वि० ४.१ इस्वः) कोमुदी, यौवनम्, कौस्तुभः, कौशाम्बी ॥ ४० ॥ पौरादिष्वउ ॥ ४२ ॥ पौर इत्येवमादिषु शब्देषु औकारस्य अउ इसयमा. देशो भवति । पउरो (५.१ ओ) एवमुत्तरत्र । कउरत्रो । परिमो (शेषं १-२३ सू० स्प०) पौरकौरवपौरुषाणि । आकृतिगणोऽयम् । कौशले विकल्पः । कोमलो, कउसलो । कौशलम्॥४२॥ .. आ च गौरवे ॥ ४३ ॥ गौरवशब्दे औकारस्य आकारो भवति । चकारादउलं. च ॥ गारवं गउरवं (५.३० विन्दुः) ॥ ४२ ॥ उत्सौन्दर्यादिषु ॥ ४४ ॥ ... इति वररुचिकृतप्राकृतसूत्रेषु अज्विधिर्नाम प्रथमः परिच्छेदः ॥ सौन्दर्य इसेवमादिषु औकारस्य उकारोभवति । सुन्दरं(१-५मू० स्प०) मुआअणो(४-१७ पञ्चमः २-२ यलोपः २-४२५-ण ५-१ ओ)मुण्डो (२-४३ शम् ४.१७ पञ्चमः ५.१ ओ) कुक्खेअओ (३-२९ २ व ३-५० द्वि० ३-५१-व- २-२ यकयोर्लोपः ५-१ ओ) दुधारिओ (३.५२ =व्व्-२.२ क्लोपः ५-१ ओ) सौन्दर्यमौजायनशौण्डकौक्षेयकदौवारिकाः ॥ ४४ ॥ इति भामहविरचिते प्राकृतप्रकाशे प्रथमः परिच्छेदः ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy