SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः || ११ हवी (१-१३ सू० स्प०) वृंदावणं (४-१७ ०२-४२ नू=ण् ५ = ३० वि०) पाउसो (३-३ रलोपः वलोपश्च ४ - ११ धू=मू४ - १८ पुंवत् ५ - १ ओ) उत्ती (३-३ रलोपो वलोपश्च ३-१ तलोपः ३ ९० द्वि० ५-१८ दी०) णिउदं (२-४२नू = णू २-२ वलोपः २-१ तू =द् ५ - ३० त्रि०) संबुदं (२ - ७व= दू ५-३० वि०) बुदं (२-४२ नूणू ३-३ ग्लोपः ३-५० द्वि० २-१ =द् ५-३०) बुत्तो (३-१ तलोपः ३-५० द्वि० ४-१ अ ४-१७ ०५-१ ओ) परहुओ (२-२७ भू=हू २-२ तुलोपः ५-१ ओ) माउओ (२-२ तुलोपः २ - २ क्लोपः ५-१ ओ) जापाउओ । (पूर्वत्रत) ऋतु, मृणाल, पृथिवी, वृन्दावन, प्रावृष्, प्रवृत्ति, निवृत, (१) संवृत, निर्वृत, वृत्तान्त, परभृत, मातृक, (२) जामातृक, इत्येवमादयः ।। २९ ।। ऋ रीति ॥ ३० ॥ वर्णान्तरेणायुक्तस्यादेर्ऋकारस्य रिकारो भवति । रिर्ण (५ - ३० विं०) रिद्धी (३-१ दुलोपः ३-५० द्वि० ३-५१ धू ५ - १ ओ) रिच्छो (३-३० क्षूछ शे० पू० (३) ॥ ३० ॥ कचिद्युक्तस्यापि ॥ ३१ ॥ वर्णान्तरेण युक्तस्यापि कचि दृकारस्य रिकारो भवति । =म् ५-१ ओ ) एरिसो (१-१९ ई = ए २-२ दुलोपः १-४३ सरसो, तारियो । एरिसोत् (४) ॥ ३१ ॥ (१) क० पु० विवृत्त पाठः । विउदं प्रा० | ( २ ) क० पु० भ्रातृक इत्यधिकः पाठः । भाउओ इति प्रा० । ( ३ ) क० पु० ऋण, ऋद्धं ऋच्छ इत्येवमादयः अ० पा० । केचिद् ऋक्षं पठन्ति । (४) क० पु० ईदृश, सदृश, तादृश, कीदृश इत्येवमादयः । केरिसो प्रा० ॥ अ० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy