SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे विन्दुः) । वेल्ली ( ३-३ लोपः ३५० द्विलम् ) । शय्यासीन्दयत्करत्रयोदशाश्चर्यपर्यन्तयः ॥ ५ ॥ ओ बदरे देन ॥ ६ ॥ बदरशब्दे दकारण सहादेरत ओवं भवति । बोरं (५-३० 1 Farg:) 11 & 11 लवणनच मल्लिकयोर्वेन ॥ ७ ॥ लवणनत्र मल्लिक पोरादेरतो वकारेण सह ओकारः स्यात् । लोणं (५-३० विन्दुः) गोमल्लिआ (२-४२ नू=ण् २-२ क्लोपः) ॥ ७ ॥ मयूरमयूखयोर्ध्वा वा ॥ ८ ॥ मयूर मयूख इत्येतयोर्यशब्देन सहादेरत ओवं वा भवति । मोरो, मऊरो । ( ५-१ ओ) मोहो, मऊहो । (२-२७ खू=हू ५-१ ओ) उभयत्र, पक्षे २-२ यलोपः ॥ ८ ॥ चतुर्थीचतुर्दश्योस्तुना ॥ ९ ॥ एतयोस्तुना सहादेरत ओत्वं भवति वा चोत्थी, चउत्थी । (३-३ र्लोपः ३-५० द्विलं ३-५१ थ्व, पक्षे २-२ तलोपो विशेष :) चोदही, चउद्दही (१) । (२ - ४४ शू = ह् शेषं पूर्ववद् ) ॥ ९ ॥ अदातो यथादिषु वा ॥ १० ॥ अत इति निवृत्तम् । स्थान्यन्तरनिर्देशात् । यथा इत्येवमादिषु आतः स्थाने अकारादेशो भवति वा । जह, जहा, तह, तहा । (२-२७ थू = हू ) | पत्थरो, पत्थारो । ( ३-३ रलोपः ३-१२ स्तु= ३५० थू द्वि० ३५१ = ५-१ ओ) पउअं, पाउअं । ( ३-३ रलो (१)क. पु. चतुर्थी तत्र चोत्थी, चउत्थी । चतुर्दशी तत्र चोदही, चउद्दही । पा० ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy