SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः ॥ पिक्कं ( ३-३ क्लोपः ३-५० कलम ५-३० विन्दुः) सिवि णो (१) (३-३ वूलोपः ३ - ६२ विप्रकर्ष इकारताच २-४२ नू=णू ५- १ ओ) वेडिसो (२८ तू = ५-१ ओ) वअणो ( ३-२ यूलोपः २ - २ ज्लोपः २- ४२ नू ण् ५-१ ओ) मिहंगो (२) (१-२८ ऋ = ४-१७ बिन्दुः इंगालो (४ - १७ त्रिन्दुः २ - ३० =लू ५ - १ ओ) ॥ ३ ॥ लोपो ऽरण्ये ॥ ४॥ २-२ लोप:, ५ - १ ओ) अरण्यशब्दे आदेस्तो लोपो भवति । रणं (३-२ यलोपः ३-५० द्विलम् ५-३० विन्दुः) ॥ ४ ॥ ए शय्यादिषु ॥ ५ ॥ शय्या इसेत्रमादिषु शब्देषु आदेरत एकारादेशो भवति । सेजा ( २ - ४३ शू=म् ३ – १७ थ्यू =ज् ३ - ५० द्वित्वम् ) सुरं । (४ - १७ बिन्दुः १-४४ औउ ३–१८ =र् ५-३० विन्दुः) उक्रो (३-१ लोपः ३-५० द्वित्व ५-१ ओ) तेरहों । ( ३-३ रलोपः २-२ य्लोपः ४-१ ओलोपः २-१४ द्=र् २-४४ = २-१ ओ) अच्छेरं (४--१ आ=अ (३) ३-४० श्च = छू ३-५० द्वित्वम् ३-५१ छ=च् ३-१८ =र् ५-३० विन्दुः) पेरन्तं (३-१८ = ५-३० ( १ ) स्वप्नीव्योर्वा ८ । १ । २५९ । सिमिणो । सिविणो । हे० ( २ ) इदुतौ वृष्टि वृष्ट पृथङ् मृदङ्ग नप्तू के ८।१ । १३७ तेणाहिलं गीअं मुइङ्गि करताडिय मिइङ्गं ॥ हे० का. पु. मुइङ्ग पाठे १-२९ सूत्रेणोत्वं बोध्यम्, तत्र गणे आदि ग्रहणाद् ॥ ( ३ ) हस्वः संयोगे ८ | १ | ८४ । तित्थम् । हे । एवं सर्वत्र बोध्यम् ॥ Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy