SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः ॥ पः १-२९ - २-२ कतयोर्लोपः ५-३० विन्दुः) तलवेण्टअं, तालवण्टअं। (१-२८ ऋ=(१)१-१२इ=ए(२) ३-४५न्त=ण्ट २-२ कलोपः ५-३० वि) उखअं, उक्खाअं । (३-१ तलोपः ३-५० वि० ३-५१ ख- २-२ तलोपः ५-३० वि) धमरं,चामरं । (५-३०वि) पहरो, पहारो ।(३-३ रलोपः ५-१ ओ) चडु, चाडु । (२-२० टू-ड्) दवग्गी, दावग्गी । (३-२ नूलोपः ३-५० वि० ५-१८ दीर्घः) खइअं, खाइअं । (२-२ दलोपः । तलोपश्च ५-३० वि) संठविअं, संठाविअं । (८-२६ स्था-ठा ३-५६ द्वित्वनिषेधः२-१५- २-२ तलोपः ५-३० वि) हलिओ, हालिओ । (२-२ कलोपः ५-१ ओ)। यथा तथाप्रस्तारपाकृततालतकोत्खातचामरप्रहारचाटु दावाग्नि खादितसंस्थापितहालिकाः ॥ १० ॥ इत्सदादिषु ॥ ११ ॥ ___ सदा इत्येवमादिष्वात इकारो भवति वा । सइ-सा (२-२ दलोपः) एव मग्रिमेष्वपि । तइ, तआ । जइ, जआ । सदा, तदा, यदा, ॥ ११ ॥ इत एत् पिण्डसमेषु ॥ १२ ॥ पिण्ड इसेसमेषु इकारस्यैकारादेशो भवति वा । पेण्ड, पिण्डं । (५-३० वि) णेद्दा,णिद्दा। (२-४२ न=ण ३-३ रलोपः ३-५० वि०) सेंदूर,सिंदूरं । (४-१७ वर्गान्तर्वि५-३० वि) धम्मे. ल्लं, धम्मिल्लं । (५-३० बि) चेंध, चिंधं । (३-३४ न्हू-धू ५-३० (१) ऋष्यादे राकृति गणत्वाद् ॥ (२) संयोगपरत्वेन पिण्डसमत्वात् । "इदेदोवृत्ते" ८।१ । १३९ । विण्ट, वेण्ट घोण्ट । हे० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy