SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे न् ण) पडि(१)वा पाडिवआ । (३-३ रोपः २-१५ - २-२ दलोपः) सरिच्छं सारिच्छं । (१-३१ ऋ-रि २-२ दुलोपः ३-३० -च्छ् ५-३० विन्दुः) पडिसिद्धी पाडिसिद्धी । (३-३ रलोपः २-४३ = ३-१ दलोपः ३-५० द्वित्वम् ३-५१ धन्द ५-१८ दीर्घः) पमुत्तं पासुतं । (३-३ रलोपः ३-१ पलोपः ३-५० द्वित्वम् ५-३० विन्दुः) । पसिद्धी पासिद्धी । (३-३ रलोपः २-२ दलोपः ३-५० द्वित्वम् ३-५१ =द ५-१८ दीर्घः) अस्सो आसो(२)। (२-४३ श् म् ३-३ वलोपः ३-५८ द्वित्वम्(३) ५-१ ओ) समृद्धि, प्रकट, अभिजाति, मनस्विनी, प्रतिपदा(४) सदृक्ष, प्रतिषिद्धि,(५)प्रमुप्त, प्रसिद्धि, अश्व । आकृतिगणोयम् ॥२॥ इदीपत्पक्चस्वप्नवेतसव्यजनमृदङ्गाऽङ्गारेषु ॥ ३ ॥ ईषदादिषु शब्देषु आदेरतः स्थाने इकारादेशो भवति । वेति निवृत्तम् । इसि(६)(४-१ ई-इ २-४३ षम् ४-६ अन्त्यलोपः) (१) प्रत्यादौडः ८ । १ । २०६ इति हेमसूत्रेण तोडः । कोचि. तु "प्रतिसरवेतसपताकासुडः” २-८ इतिसूत्रे प्रतिसरादयः प्र. त्यादीनामुपलक्षणमिति वदन्ति ॥ (२) न दीर्घाऽनुस्वारात् ८।२ । ९२ इतिहेमसूत्रेण द्वि. स्वनिषेधः॥ (३) द्वित्वा भाव पक्षे असो॥ . (४) क. पुस्तके प्रतिपद् पाठ-स्तत्र-(४-७ =आ)। (५) यत्र प्रतिस्यद्धि पाठस्तत्र (३-३७ स्प=सि)इति विशेषः (६) "इत्वमीषत्पदे कैश्चिदीकारस्यापि चेष्यते । इसि चुम्बिअमित्यादि रूपं तेन हि दृश्यते" । इत्यभियुक्ताः॥ हेमस्तु इसि इति मन्यते तथा च शाकुन्तले "ईसीसि चुम्बिआ. ई" इति प्रायोदीर्धादिर्लभ्यते ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy