________________
श्रीगणेशाय नमः।
प्राकृतप्रकाशः।
जयति मदमुदितमधुकरमधुररुताकलनकूणितापाङ्गः। करविहितगण्डकण्डूविनोदसुखितो गणाधिपतिः॥१॥ पररुचिरचितप्राकृतलक्षणसूत्राणि लक्ष्यमार्गेण । बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम् ॥२॥
आदेरतः ॥१॥ अधिकारोयम् । यदितऊर्धमनुक्रयिष्याम आदेरतः स्थाने तद्भवतीसेवं वेदितव्यम् । आदेरिखेतदा ऽऽपरिच्छेदसमा. सेः । अत इति च आकार विधानाव(१) । तकारग्रहणं स. वर्णनित्यर्थम् ॥१॥
आ समृद्ध्यादिषु वा ॥२॥ समृद्धि इत्येवमादिषु शब्देष्वादेरकारस्याकारो भवति था। समिद्धी सामिद्धी(२)। (१-२८ ऋ-इ ३-१ दलोपः ३-५० द्विस्वम३-५१ धू-द५-१८ दीर्घः)। पअडं पाअडं (३-३ रलोपः २-२ कलोपः २-२० - ५-३० विन्दुः) अहिजाई आहि. जाई (२-२७ भू- २-२ तलोपः ५-१८ दीर्घः) मणसिणी, माणसिणी। (२-४२ - ४-१५ विन्दुः ३-३ व्लोपः२-४२
(१) कचिदू-आ आकार विधानाद् पा० (२) "अन्त्यस्य हलः" ४-६ इति सोलोपः एवं सर्वत्र सोलोपे बोध्यम् ॥
Aho! Shrutgyanam