SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः। प्राकृतप्रकाशः। जयति मदमुदितमधुकरमधुररुताकलनकूणितापाङ्गः। करविहितगण्डकण्डूविनोदसुखितो गणाधिपतिः॥१॥ पररुचिरचितप्राकृतलक्षणसूत्राणि लक्ष्यमार्गेण । बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम् ॥२॥ आदेरतः ॥१॥ अधिकारोयम् । यदितऊर्धमनुक्रयिष्याम आदेरतः स्थाने तद्भवतीसेवं वेदितव्यम् । आदेरिखेतदा ऽऽपरिच्छेदसमा. सेः । अत इति च आकार विधानाव(१) । तकारग्रहणं स. वर्णनित्यर्थम् ॥१॥ आ समृद्ध्यादिषु वा ॥२॥ समृद्धि इत्येवमादिषु शब्देष्वादेरकारस्याकारो भवति था। समिद्धी सामिद्धी(२)। (१-२८ ऋ-इ ३-१ दलोपः ३-५० द्विस्वम३-५१ धू-द५-१८ दीर्घः)। पअडं पाअडं (३-३ रलोपः २-२ कलोपः २-२० - ५-३० विन्दुः) अहिजाई आहि. जाई (२-२७ भू- २-२ तलोपः ५-१८ दीर्घः) मणसिणी, माणसिणी। (२-४२ - ४-१५ विन्दुः ३-३ व्लोपः२-४२ (१) कचिदू-आ आकार विधानाद् पा० (२) "अन्त्यस्य हलः" ४-६ इति सोलोपः एवं सर्वत्र सोलोपे बोध्यम् ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy