SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५२ प्राकृतप्रकाशे भवति ॥ एघड अन्तर । केवड अन्तरु । पक्षे एसलो केत्तुलो। परस्परस्यादिरः ८।४।४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति । अवरोप्परु ॥ म्हो म्भो धा।८।४।४१२॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इत्यादेशो भवति ॥ "झ इति पक्ष्म श्म म स्म हां म्हः" इति प्राकृत लक्षणविहिसोत्रगृह्यते सस्कृतेतदसम्भवात् । गिम्मो सिम्भो । वम्भते विरला केविनर जे सबङ्ग छइल्ल । जेवङ्का ते वञ्चयर जे उज्जुअ ते धइल्ल । प्रायसः प्राउ-प्राइव प्राइम्व पग्गिम्वाः ।८।४।४४४। प्रायस् इत्येतस्य-प्राउ-प्राइव प्राइम्व पग्गिम्व इत्येत आदेशाः भवन्ति । वान्यथोनुः ८।४।४१५॥ अन्यथा शब्दस्यनुर्वा ॥ कुतसः कउ कहन्तिहु । ८। ४ । ४१६ ॥ स्वष्टम् ॥ तत-स्तदो स्तोः ८।४।४१७॥ स्पष्टम् ॥ एवं-परं-सम-धुवं-मा-मनाक, एम्ब-पर-समाणु-बु-मं-म. णा ॥८।४।४१८। एव मादीनाम् यथाक्रमाम् एम्वादय आदेशा भवन्ति । किला-ऽथवा-दिवा-सह-नहेः, किरा-हवइ-दिवं-सहुँ-नाहि । ८।४। ४२९ ॥ यथाक्रममादेशा शेयाः॥ विषण्णोक्त-वर्त्मनो बुल-वुत्त विच्चं।८।४।४२१ विषण्णादीनां यथाक्रमं वुन्नादय आदेशा भवन्ति ॥ शीघ्रादीनां वहिल्ला दयः। ८।४२२॥ . शीघ्रस्य वहिल्लः । झकटस्य घडलः । अस्पृश्यसंसर्गस्य-वि. हालः। भयस्य-द्रवकः । आत्मीयस्य अप्पणः। असाधारणस्य सड्ढ. लः। कौतुकस्व कोडुः। क्रीडायाः खेडुः । रम्यस्य खण्णः। अद्भुतस्प" ढकरि । हे सखीत्यस्य हेल्लिः । पृथक् गृथगिव्यस्य जुअं जुः । मूढस्य नालिअवढी । नवस्य नवखः । अवस्कन्दस्य दडवडः । सम्बन्धिनः केरतणौ मा भैषीरित्यस्य-मम्भीसेति । स्त्रीलिङ्गम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy