SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । यघटतत्तदित्यस्य-जाइट्टिा । हुहुरु-घुग्घादयः शब्द-चेष्टाऽनुकरणयोः ८ । ४ । ४२३ ॥ अपभ्रंश हुहुर्वादय । शब्दानुकरण घुग्घादये श्चेष्टानुकरणे यथा संख्यंप्रयोक्तव्याः॥ घइमा दयोऽनर्थकाः ॥ ८।४।४२४ : मादि पदाद-खाई इत्यादयः ॥ तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः ८ । ४ । ४२५ . एतेपश्च निपाता स्तादर्य प्रयोक्तव्याः । युष्मदादे रीयस्य डारः। ४ । ४३४ । अपभ्रंशे युप्मदादिभ्यःपरस्य ईय प्रत्ययस्य डार इत्यादेशो भवः ति । तुहार । त्वदीय । प्रस्य उत्तहे। ८।४। ४३६ ॥ .. अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य श्र प्रत्ययस्य डेत श्यादे. शो भवति । तष्यस्य पइबउं एव्वउं पवा ८।४। ४३८ । अपभ्रंशे तव्यप्रत्ययस्य इएन्वर्ड एब्वउं एवा इत्येत आदेशा भवत्ति ॥ क इ-इउ-इवि-अवयः ८।४।४।४३९ ॥ काप्रत्ययस्य एतेचत्वार आदेशाः ॥ तुम एव मणाऽणहमणाहिं च ८।४।४० ॥ अपघ्रशे तुमः प्रत्ययस्य एवम् अण-अणहम्-अणहि इत्येते चत्वार आदेशा भवन्ति । तृनोऽणअ ८।४।४४३ ।। अपभ्रंशे तृन् प्रत्ययस्य अणअ इत्यादेशो भवति ॥ इधार्थे नं-नउ-नाइ-नावह-जणि-अणवः । ८।४।४४४।। अपभ्रंशे इचार्थे एते षट् भवन्ति ॥ लिग मतन्त्रम् । ८।४।४४५ ॥ अपभ्रंशे लिन मतन्त्रं व्यभिचारि प्रायो भवति ॥ शौरसेनीवत् ८।४।४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति । व्यत्ययश्व ८।४।४४७ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy