SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । १५१ एम-इम-इह - इध - इत्येते डितश्चत्वार आदेशा भवन्ति ॥ कैम समप्पर दुरुदिणु किध रयणी छुडहो । नव वहुदंसण लालसउ वह मणोरह सोइ । ओगोरीमुहनिजिअउ वदलिलुक्कु मियङ्क । अन्नुविजा परिहविय तणु सो किवँ भवर निसङ्क । विम्बाहार तणु रयण वणु किह ठिउ सिरिभाणन्द । निरुपम - रसु पि पिचि जणुसेसहो दिष्णी । सुद्द एवं तिधजिधा बुदाहार्यौ । यादृक्ताडक्कीदृशदिशांदादेर्देहः ८ । ४ । ४०२ ॥ एषां दादेरवयवस्य डित एह इत्यादेशो भवति || महं भणिअउ चलिराय तुहं के हउ मग्गण पहु ॥ अहु तेहु नवि होइ वढ सां नारायणु एहु | अतां डइसः ८ । ४ । ४०३ ॥ अदन्तानामेषां पूर्वोक्तानां दांदेरयवस्य इस इत्यादेशः । जसो तसो - असो । यत्र तत्रयो स्त्रस्य डिदेत्तु ८ । ४ । ४०४ || पतयो त्रस्य एत्थ अन्तु इत्यतौ डितौ भवतः ॥ जइसो घडदि प्रायवादी केत्युवि लेrप्पणु सिक्खु । जेत्थुवि तेथुवि पत्थु जगिभण तो तहि सारिक्खु ॥ जन्तु-ठिदो तसुठियो । एत्थुकुत्रात्रे ८ । ४ । ४०५ ॥ कुत्राश्यास्त्रस्य डित् पत्थु आदेशः ॥ केत्युवि, लेपिणु । सिक्खु ॥ जेथुषि, तेत्थविपत्थु जगि । यावत्तावतो वांदेमंड महिं । ८ । ४ । ४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययो वैकारादे रवयवस्य-म-उ-महिं इत्येते त्रय आदेशा भवन्ति ॥ जाम न निवडइ कुम्भ यडि सीह चवेड चक्क । ताम समत्त मय गलहं पर पह वज्जेह ढक्का । तामहिं अच्छउ इयरुजणुसु-अणुवि अन्तरुवे ॥ वायस्तदांतो डेवडः ॥ ८ । ४ । ४०७ ॥ अपभ्रंशे यद् तद् इत्येतयो रत्वन्तयो यवित्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ जेवबु अन्तरु रावण रामहं सेवड अन्तर पट्टण गामहं ॥ पक्षे जेतुलो, तेतुलो । वेदं किमोर्यादेः ८ । ४ । ४०८ ॥ इयत्कियतो यकारादेरवयवस्य डित् एवड इत्यादेशो वा Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy