SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५० प्राकृतप्रकाशे प्रहे गुणहः ८१४ । ३९४॥ अपभ्रंशे प्रहे र्धातो गुण्ह इत्यादेशो भवति ॥ पढ गुण्हेप्पिणु वतु। __ तक्ष्या हीना छोल्लादयः ८।४ । ३९५ ॥ .. अपभ्रंशे तक्षि प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ॥ मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः॥ .. अनादी स्वराइसंयुक्तानां क-ख-त-थ-प-फां,-ग-घ-द-धध-भाः ८।४। ३९६ ॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषा मसंयुक्तानां क-ख-त-ध-प-फां स्थाने ग-ध--ध-ध-भाः प्रायो भवन्ति ॥ कस्यगः-जं विउ सोम ग्गहणु असहहिहसिउ निस पिअमाणुस विछोह गहगिलिगिलि राहमयडः । खप घः ॥ अम्मीणि सत्थावत्यहिं सुधिं चिन्तिजा माणु । पिए दिहल्लो हलेण का चेअइ अप्पाणु । तथपफानां दधबभा: सपधु फरेप्पिणु कधिदु मई तसु पर सभलउ जम्मु । अनादाविति किम् । लषध करेप्यिणु-अत्र कस्य गत्वं न । स्वराविति किम गिलिगिलि । असंयुक्तानां किम् एक्काह । प्रायः इति घ. . चिन अकिपा इत्यादि। मोऽनुनासिको यो पा ८।४। ३९७ ।। तथोक्तस्य मस्य अनुनासिको वकारो वा भवति ॥ कवल कमलु । भरु भमरु । लाक्षीणकस्यापि । जिवं, तिव जेवं तेथें । अनादावित्येव । मयणु । असंयुक्तस्येत्येव । तसु पर सभलउअम्मु । अभूतोऽपिकचिद् । ८।४।३९९ ॥ अपभ्रंशे कचिदविद्यमानोऽपि रेफो भवति ॥ वासु महारिसि एउ भणइ जासु सत्थु पमाणु । मायहचलण नवन्ताहं दिधिगङ्गाहाणु ॥ क्वचिदिति किम्, बासेणवि भारह खम्भि बद। आद्विपत्सम्पदा दर ८।४। ४०० ॥ अपभ्रंशे आपद् विपद् सम्पदां द इकारो भवति ॥ आवइ । विवा संपइ । प्रायोधिकारात् गुणहिं न सम्पय कित्तिपर ॥ कथं-यथा-तथा थादेरेमेमेहेवाडितः । ८।४।४०१॥ अपभ्रंशे कथं यथा-तथा इत्येतेषां थादेरवयवस्व प्रत्येकम् Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy