SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । १४९' वा भवति ॥ बहुत्वे हुं । ८।४ । ३८६ ॥ त्यादीना मन्त्यत्रयस्य सम्बन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो भवति ॥ वग्ग घिसाहिउं जहिं लहडें पिय तहिं देसाहिं जाहुं । रणदुभिक्खें भग्गाई विणु जुज्झें न घलाई । पक्षेलहिमु इत्यादि। हिस्व योरिदुदेत् ॥ ८।४।३८७ ॥ पञ्चम्यां-(लोडादेशस्य संज्ञेयम् ) हिस्वयो रपभ्रंशे इ-उ-ए, इ. त्येते त्रय आदेशा वा भवन्ति ।। वत्स्येति-स्यस्य सः।८।४:३८८॥ अपभ्रंशे भविष्यदर्थ विषयस्य त्यादेः स्यस्य सो वा भवति ॥ दिअहा. जन्ति झडप्पडहिं पडहिं मणोरह पच्छि । जं अच्छइ तं माणिअइ होसइ करतु म अच्छि । पक्षे-होहिहि क्रिये कीसु ८।४। ३८९ ॥ ' क्रिये इत्येतस्य क्रिया पदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ॥ सन्ता भोगं जुपरिहरइ तलु कन्तहो वलि कीसु । तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु । पक्षे-साध्यमानावस्थात् क्रिये इति संस्कृत शब्दादेषः प्रयोगः । घलिकिज सुअ. भुवः पर्याप्तौ हुश्च ॥ ८।४। ३९० ॥ 'अपभ्रंशे भुवो धातोः पर्याप्ता वथैवर्तमानस्य हुच्च इत्यादेशो भवति ॥ अइ तुङ्गत्तणु जं थणहं सा च्छेयउ न हु लाहु । सहि जइ केवा तुडिवलेण अररि पहुचाइ नाहु ॥ गो बुवो घा८।४।३९१ ॥ अपनंश-वूगो 'वूषः' धातो धुंब इत्यादेशो वा भवति ॥ ब्रजे बुंः । ८। ४ । ३९२ ॥ वह सुहासिउ किंपि । पक्षे-इत्तउं व्रोप्पिणु सउणिहिउ पुणु दूसासणु ब्रोप्पि। . अपभ्रंशे बजते र्धातो र्बु इत्यादेशो भवति ॥ बुअइ, बुजेप्पि, बुप्पिणु। हशेः प्रस्सः ८।४।३९३॥ . अपभ्रंशे शे र्धातोः प्रस्स इत्यादेशो भवति । प्रस्सदि ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy