SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे केन दिण्णादयः (१) ॥ ६२ ॥ दिण्ण, इत्येवमादयः क्तप्रत्ययेन सह निपात्यन्ते । दाने, दिण्णं । (स्प०) रुदिर, रुग्ण । (पूर्व० स्प० ) त्रसी (२), दित्थं (३) । (१०) दद्द, दर्द (४) । रञ्जि, रसं (५) । (पू० स्प०) ।। ६२ ।। १०४ खिर्विरः ॥ ६३ ॥ खिद दैन्ये, अस्य विनूरो भवति । विरह । (स्पष्टं अवोदाहरणमूतेप्राकृतपद्यखण्डे 'विरहण, बाला, इत्येतौशब्दौ संस्कृते प्राकृतसमो शेषो महिलावत ) विरहेण त्रिमूर बाल। (६) ।। ६३ ॥ क्रुधेर्जूरः (१) ॥ कुत्र कोपे, अस्य जुरो भवति । शे० स्प० ) ।। ६४ ॥ चर्चे चंपः ॥ चर्च अध्ययने, अस्य धातो ( स्पष्टम) ॥ ६५ ॥ ६४ ॥ जुरई ( ८ ) ( पू० ति, त ६५ ॥ पो भवति । चंपई (२) ब्रसेर्वज्जः ॥ ६६ ॥ त्रसी उद्वेगे, अस्य धातोर्वज्जो भवति । वज्जइ (१०) (५० (१०) ।। ६६ ।। (१) दिणादय इत्यपि दिणं रुणं । का० पा० (२) त्रास तित्थं तत्थं । का० पा० (३) (हित्यंव्रीडितभीतयोः) । (४) दट्ठे - इढढं-ढं । का०पा० (५) रन्तं - रतं - रज्जं । दत्तं रुदितं- त्रस्तं दग्धं रक्तं । का० पा० ( ७ ) झूट | ( ८ ) कुद्ध्यति । (६) खिद्यति । (९) चर्चयते । ( १० ) त्रस्यति त्रसति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy