SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ णिज्जइ । धुन्बइ, द्धिर्ज्ञेया ॥ ५७ ॥ अष्टमः परिच्छेदः । १०३ धुणिज्जड़ (१) पूर्ववत् सर्वेषां सि गमादीनां द्वित्वं वा ॥ ५८ ॥ गमादीनां धातूनां द्वित्वं वा भवतेि । गम्म, ( स्पष्टं ) गमज्जइ । (७-३३ भविष्यति गमोऽकारस्येत्वं ७ - २१ मध्येज्ज ७- १ =३ एत्रमुत्तरत्रापिज्ञेयम्) रम्मइ, रमिज्जइ । हस्पइ, इसिज्ज | गम्यते रम्यते हस्ते ।। ५८ ।। लिहेर्लिज्झ (२) || ५९ ॥ लिह आस्वादने अस्य धातोर्लिज्झो भवति भावकर्मणोः । लिज्झइ (३) (रूप० ७-१० = ३) ॥ ५९ ॥ कोहरकीरौ ॥ ६० ॥ हृञ् हरणे, डुकञ् करणे अनयोर्होरकीरौ भवतोभावकर्मणोरर्थयोः । हीरइ | की रई ( ४ ) ( स्प० पू० ) ॥ ६० ॥ ग्रहदों वा (५) ॥ ६१ ॥ aaaaa भवति भावकर्मणोरर्थयोः गाहिज्जइ, गहिज्जइ ( ६ ) (३-४ रलोप विकल्पेनदीर्घकृते अग्रे गमिज्जइत्रत ) ॥ ६१ ॥ (१) श्रूयते - ह्रयते-जीयते - लूगते, धूयते । (२) लिहेर्ज :- लिज्जइ । का० पा० (३) लिह्यते । (४) हियते - क्रियते ॥ कचित् "ज्ञो णजणवी वा" शाइत्यस्य धाताः णज, णव इत्यादेशौ भवतः भावकर्मणोः । णजइ । णवइ । पक्षे जाणिजइ-तुणिजः । ज्ञानृत्योपजणहौ । अनयो र्भावे णज णट्टौ भवतः । णजइ । णट्टइ । ज्ञायते । नृत्यते । का० पा० इत्यधिकः । (५) ग्रहेर्वा वेत्थ | वेत्थइ - गोहिजइ-गृह्यते । (६) गृह्यते । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy