SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । मृजेर्लुभसुपौ(१) ॥ ६७॥ मृजू शुद्ध अस्य धातो लुभ, सुप इत्यादेशौ भवतः । लुभ । सुपर (२) (स्प० ) || ६७ ॥ १०५ बुहखुप्पी मस्जेः (३) ॥ ६८ ॥ जो शुद्ध अस्य धातोर्बुजुनौ भवतः । बुट्टइ खुइ (४) ( पू० स्प० ) ॥ ६८ ॥ दृशेः : पुल अणिअक्कअवक्खाः (५) ।। ३९ ।। दृशिर प्रेक्षणे अस्य पुलअ, णिअक्क, अवक्खा भवन्ति । णिअक्कर | अवक्खइ ( ६ ) ( स्पष्टं ) ॥ ६९ ॥ शकेस्तरवअतीराः ॥ ७० ॥ शक्ल शक्तौ अस्य धातोः तर, वअ, तीर इथेत आदेशा भवन्ति । तर, वअइ, तीरइ ( 9 ) ॥ ७० ॥ शेषाणामदन्तता ॥ ७१ ॥ इति वररुचि कृतप्राकृत सूत्रेषु अष्टमः परिच्छेदः ।। शेषाणां लुप्तानुबन्धानामदन्तता भवति । भगई। चुंबई (८)॥ ७१ ॥ [* एवमन्येऽपि क्रियाशब्दादेशाः ज्ञेया यथा मृजेः जामड़ पिवतः पाडड़ ] । इति भामहविरचिते माकृतप्रकाशे धात्वादेशपरिच्छेदो ऽष्टमः (९) ॥ (१) मृजेर्जू सबुसौ - जुसइ-बुसइ । का० पा० (२) मार्ष्टि । (३) बुत्त, बुत्था । बुत्तइ, व्युत्थइ । (४) मज्जति । (५) दृशेदस पुलणि छणि अछावखाः, दीसह, पुलइ - पिछर, अवक्वइ । दृश्यते । का० पा० (६) पश्यति । (७) शक्नोति । (८) । भ्रमति । चुम्वति । * [ ] अयं पाठो न सार्वत्रिकः । (९) अत्र प्रकरणान्ते ग्रन्थान्तरभ्य आवश्यकतया धातुविहितप्रत्ययादेशा धात्वादेशाश्वोल्लिख्यन्ते संक्षपेण तत्र पूर्वे धातुविहितप्रत्ययाऽऽदेशाः १४ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy