SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६४ मानसीहासः। [विंशतिः फलानि शाकक्षस्य पक्कान्यादाय भावयेत् । तद्रसेन रसेनापि मभिष्ठासहितेन च ॥ ३८९ ॥ तेन कल्केन पत्राणि शुल्कजानि प्रलेपयेत् । दहेच्च पुटपाकेन यावद् भवति काञ्चनम् ॥ ३९० ॥ सञ्चूर्ण्य वल्कं शाकीयं तद्रसेन विभावितम् । करवीररसैर्युक्तं तेन पत्रं विलेपितम् ॥ ३९१ ॥ तानं तज्जायते तारं पुटपाके प्रतापितम् । गारोत्तारं भवेत् सम्यग्व्यवहारक्रियोचितम् ॥ ३९२ । एवमादिभिरन्यैश्च वादग्रन्थक्रियामैः । कारयेत् कनकं तारं धनवृद्धयै नराधिपः ॥ ३९३ ॥ मुवणे रजतै रत्नैर्वखैराभरणैस्तथा । ' पूर्णों व्ययसहः कार्यः कोशो नित्यं महीभुजा ॥ ३९४ ॥ इति धातुषाद-रसायनम् ॥ पुटीकृत्यानले तप्तं यत् स्वर्ण निरुपक्षयम् ।। तत् स्यात् षोडशवर्णाख्यं कोशे स्थाप्यं तदेव हि ॥ ३९५ ॥ वालार्कद्युतिसङ्काशं विद्युद्दीप्तिसमप्रभम् । शुद्ध भूषणयोग्यं स्यात् त्रिदशानां महीभुजाम् ॥ ३९६ ॥ कृतं वा निष्करूपेण घनं वा पिण्डरूपकम् । भूषणत्वेन वा सिद्धं शुद्ध कोशे विधारयेत् ॥ ३९७ ॥ धर्मस्यार्थस्य कामस्य साधकं जनरलनम् । शुद्धं सुवर्णकोशस्थमायुर्लक्ष्मीप्रदं भवेत् ॥ ३९८ ॥ १ A •त्मकैः । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy