SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । अभिषेकोचितः पूज्यः सर्वकार्यप्रसाधकः । पुनाति रत्नदो राष्ट्रं धनधान्य समृद्धिकृत् || २६३ ॥ अध्यायः ३ ] शुच्याहाररतो नित्यं वलिरेखाविवर्जितः । अनामयः स्थिरः शूरो देवसत्त्वा भवेद् गजः ॥ २६४ ॥ मेधावी वै क्रियादक्षः कामुकश्चपलः पटुः । क्षण शस्तो गजो गन्धर्वसत्वजः ।। २६५ ॥ जळावगाहनासक्तः कोपनः कातरो भृशम् । भोजने लम्पटो नित्यं कुअरो विप्रसवजः || २६६ ॥ दान्तः शूरः सदोत्साहो बली युद्धविशारदः । अभीरुराहवे धीरः क्षत्रसच्चो भवेद् द्विपः ॥ २६७ ॥ दण्डसाध्यस्तथा नीचो मूर्खश्च मलिनाशनः । आवे निरतः शूरः शुद्रसम्वो भवेत् करी ।। २६८ ॥ विश्वासघातकः क्रूरो गमने कुटिलक्रमः । न भुङ्क्ते च मदेऽत्यर्थे सर्पसत्त्वः करी मतः ॥ २६९ ॥ एतानि त्रीणि सत्त्वानि राजसस्य भवन्ति हि । राजसः पित्तभूयिष्ठः पित्तलस्तप्तविग्रहः || २७० || उन्मार्गेण सदा याति विवेकरहितो भृशम् । उन्मत्त इक्रं चेष्टायां द्विपः पैशाच सध्वजः ।। २७१ ॥ निशायां चरति स्वैरं मनुष्याणां वधे रतः । वेगवान सबलो हस्ती रक्षः सवसमुद्भवः ॥ २७२ ॥ एते द्वे तामसे सत्त्वे तामसो वातलो भृशम् । सातो ते रूक्षो निद्रालयपलो गजः ॥ २७३ ॥ जायते पाण्डुरो यस्तु केशे रोमणि वाळछौ । वर्णे च नेत्रयोश्चैव स स्यादैरावतान्वयः ॥ २७४ ॥ Aho! Shrutgyanam ५३
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy