SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५२ मानसोल्लासः । दन्तमध्यात् समारभ्य क्रमशो हीयते करः । ताम्रपुष्करपर्यन्तं सुममाणायताङ्गुलीः ॥ २५१ ॥ सुगन्धिः सीरासारो दीर्घा निश्वाससन्ततिः । घनवबृंहितध्वानो वळीहीनं वपुर्दृढम् ॥ २५२ ॥ मृदु सूक्ष्माअनश्यामं सर्वाङ्गीणं तनूरुहम् । श्रीगर्भपुष्करच्छाया कान्तिः सर्वाङ्गसङ्गिनी || २५३ ॥ सुवर्णकेत कोथोतों रदनौ वर्चुलौ ढौ । आयतः प्रोन्नतो मध्ये निम्नः स्याद्वाद्कुम्भकः ॥ २५४ ॥ अपेतमवानोष्ठः सगदे च समे शुभे । मुखमण्डलमत्यर्थं रम्यं दृष्टिमनोरमम् ॥ २५५ ॥ [ विंशतिः २ पुष्पसारसमे नेत्रे पक्ष्मले प्रान्तलोहिते । fort मृदुविस्तीर्णौ समौ छेदविवर्जितौ ॥ २५६ ॥ शिराविरहित कर्णवाल दुन्दुभिनिस्वनौ । लानत कुम्भौ समौ लक्ष्मीकुचोपमौ ॥ २५७ ॥ रम्यौ भालतलन्यासौ विपुलं चासनं समम् । ऋजुस्वो गलोद्देशो दीर्घावंसौ च मांसलौ ॥ २५८ ॥ बाहू दीर्घाजू पीनाधोऽधः क्रमशः कृशौ । कूर्माकारत लालग्नाः स्निग्धार्धेन्दुनिया नखाः ।। २५९ ॥ विंशतिर्वा दशाष्टौ वा शोभनाः परिकीर्तिताः । उरो विशालमुद्धद्धमुदरं प्रतनों कुचौ ॥ २६० ॥ अस्रस्तं मेहनं शस्तं वराहजघनं वरम् । सज्जचापनिभो वंशो वालधिश्वायतः कृशः ।। २६१ ॥ शङ्खचक्रगदाकारा बिन्दुनो वलयोऽथवा । दृश्यन्ते यस्य नागस्य स विष्वंशसमुद्भवः ।। २६२ ॥ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy