SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [विंशतिः२ युद्धक्षमः सारसरक् कोपी युद्धविशारदः । कुंजरोमा स्थूलशीर्षः पुण्डरीकान्वयो गजः ॥ २७५ ॥ श्यामवर्णः सुदेहश्च कृष्णकेशः कृशोदरः । स्थूलबिन्दुदेनुवैशः पुष्पदन्तान्वयः करी ।। २७६ ॥ अग्निवर्णः सुवर्णाक्षो वेगवान् जललम्पटः । आयतो विस्तृतोऽत्यर्थ वामनान्वयजो द्विपः ॥.२७७ ॥ पचण्डः कुमुदच्छायः कपोतनयनः शमी। मेधावी तनुरोमा च मुमतीकान्वयो गजः ॥ २७८ ।। स्निग्धवालधिदन्तो यश्चेतोहरकरान्वितः । उनतस्थळजघनः सोऽअनान्वयसम्भवः ॥ २७९ ॥ रौद्रः पृथुशिरा इस्वोत्रहस्तसमन्वितः । पेचकेऽल्पः स्थूलकल: सार्वभौमान्वयो गजः ॥ २८० ॥ कुमुदाभः स्थूलतनुः स्निग्धलोहितलोचनः । कृष्णविस्तीर्णहस्तानः कुअरः कुमुदान्वयः ॥ २८१ ॥ इति गजमातिभेदलक्षणम् ॥ एवं परीक्ष्य यत्नेन लक्षणैरुत्तमान् गजान् । स्वीकुर्यादवनीपालो विपरीतान परित्यजेत् ।। २८२ ॥ म्वीकृताननुषदांस्तान् सिन्धुरान् शिक्षयेनृपः। अवधेऽथ वधे कर्म वाक्पदाकुशभक्तिभिः ॥ २८३ ॥ शुभे दिने शुभे क्षेत्रे सौम्याशासम्मुखं गजम् । प्रातः कृत्वा द्विजश्रेष्ठान् मन्त्रसामा निवाचरे(ये)त् ॥ २८४ ।। १ Aकृष्णं । Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy