SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अध्यायः ४] मानसोल्लासः। गौरवं स्वच्छता कान्तिः काठिन्यं रत्नजा गुणाः। विहाय वज्रं नान्येषु लाघवं शोभनं भवेत् ॥ ५११ ॥ रत्नानां रूपसाम्यं तु धूर्ताः कुर्वन्ति यत्नतः । तेषां परीक्षा वक्ष्यामि रत्नारत्नविचारिणीम् ॥ ५३२ ॥ वप्रेण वेधयेद् वज्रं कृत्रिमं चेद् विभिद्यते । कृत्रिमं मौक्तिकं नश्येत् क्षालितं लवणाम्भसा ॥ ५५ ॥ माणिक्यादीनि रत्नानि घर्षणात् क्वथनादपि । शोधयेद् रत्नवित् प्राज्ञः कृत्रिमं शुद्धमेव च ॥ ५३४ ॥ त्यजति कथितं रागं कृत्रिमं तदुदीरितम् । मार्दवं दृश्यते घृष्टे ज्ञेयं तत् कृत्रिमं बुधैः ॥ ५३५ ॥ एवं विचार्य रत्नानि कोशे सञ्चिनुयान्नृपः । आयुर्लक्ष्मी जयं कीर्ति लभते रत्नसङ्ग्रहात ॥ ५३६ ॥ इति रत्नपरीक्षा ॥ स्तोकस्तोकेन पूर्यन्ते तडागा जलबिन्दुभिः । मृत्तिकाकणसङ्घातैवल्मीकं वर्धते यतः ॥ ५३७ ॥ सौद्रं च राजवित्तं च स्तोकस्तोकेन वर्द्धते । तस्माद् राज्ञा प्रयत्नेन कोशे द्रव्यस्य सञ्चयः ॥ ५३८ ॥ राष्ट्रादायातवित्तस्य चतुर्भागान् प्रकल्पयेत् । धर्मार्थकामसिद्धयर्थ कुर्याद् भागत्रयं नृपः ॥ ५३९ ॥ १ B प्रयच्छन्ति मनीषिताम् । Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy