________________
ज्योतिर्निवन्धः ।
२६९
पतति जलं इशुक्रयो जीवयोर्गुरुसितयोश्च संगमे । यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।। २८ ।।
इति सयोवृष्टिलक्षणम् ।
अथ सप्तनाडीचक्रम् |
वि
क्र | रो | मृ । आ पु | पु | आ | म | पू | उ ह चि स्वा म । ज्ये | मू | पू | उ | अथ | ध श | | उ | रे | अ भ./ अथातः संप्रवक्ष्यामि यचक्रं सप्तनाडिकम् । येन विज्ञातमात्रेण वृष्टिं जानन्ति साधकाः || १ | कृत्तिकादि लिखेद्धानि साभिजिति (न्ति) क्रमेण च । सप्तनाडीव्यधस्तत्र कर्तव्यः पन्नगाकृतिः || २ || ताराचतुष्के वेधेन नाज्येकैका प्रजायते । तासां नामान्यहं वक्ष्ये तथा चैव फलानि च ॥ ३ ॥ कृत्तिका च विशाखा च मैत्राख्यं भरणी तथा । ऊर्ध्वाख्या शनिनाडी सा चण्डवाताभिधा मता || ४ || रोहिणी स्वातिज्र्ज्येष्ठ। विर्द्वितीया नाडिका मता । आदित्यप्रभवा नाडी वायुनानी तथैव च ॥ ५॥ सौम्यं चित्रा तथा मूलं पौष्ण चतुर्थकम् । तृतीयाऽङ्गारका नाडी दहनाख्या तथैव च ॥ ६ ॥ रौद्रं हस्तस्तथा पूर्वाषाढा भाद्रपदोत्तरा । चतुर्थी जीवनाडी सा सौम्यनाडी प्रकीर्तिता ॥ ७ ॥ पुनर्वसूत्तरा फल्गुन्युत्तराषाढतारका | पूर्वी भद्रा च शुक्रेशा पञ्चमी नीरनाडिका ॥ ८ ॥ पुण्यश्च फल्गुनी पूर्वा अभिजिच्छततारका । षष्टी नाडी च विज्ञेया बुधेशा जलनाडिका || ९ || आश्लेषा च मघा कर्णो घनिष्ठाभं तथैव च । अमृताख्या हिसा चान्द्री सप्तमी सा रसातला || १० || मध्यमार्गस्थिता सौम्या नाडी तस्याग्रपृष्ठतः । सौन्ययान्यगतं ज्ञेयं नाडिकानां त्रिकं त्रिकम् ॥ ११ ॥ क्रूरा यान्यगता नाड्यः सौभ्याः सौम्यदिगाश्रिताः । मध्यनाडी च मध्यस्था ग्रहरूपफलप्रदा || १२ || एकनाडीगता यावा ग्रहाः क्रूराः शुभा यदि । ततो नाडीफलं वाच्यं शुभं वा यदि वाऽशुभम् || १३ || ग्रहाः कुर्युर्महावातं महावाता - ख्यनाडिकाः । वायुनाडीगता वायुं दहन्यां दागा यदि || १४ || सौन्यनाडीगता मध्या नीरस्था मेघवाहकाः । जलायां वृष्टिदा चन्द्रनाडीगास्तेऽतिवृष्टिदाः || १५ || एकोऽप्येतत्फलं धत्ते खनाडीसंस्थितो ग्रहः । भूसुतः सर्वनाडीषु धत्ते नाडीभवं फलम् ॥ १६ ॥ प्रावृट्काले समायाते रौद्रावृक्षगते रवौ । नाडीने समायोगे जलयोगान्वदाम्यहम् ॥ १७ ॥ यत्र नाडीस्थितश्चन्द्रस्त
Aho! Shrutgyanam