________________
२६८
श्री शिवराजविनिर्मितो
पुरतः पृष्ठतो मानोग्रहा यदि सभीपगाः । तदा वृष्टिं प्रकुर्वन्ति नचेत्ते प्रतिलोमगाः ||६|| वसिष्टः-अग्रगाः पृष्ठगा वाऽपि खेटाः संनिहिता खेः । तदा वृष्टिं प्रकुर्वन्ति न चेन चादिराशिगाः ॥ ७ ॥ सौम्यमार्गगतः शुक्रो वृष्टिकृन्न तु याम्यगः । उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशनं ॥ ८ ॥ विपत्तिः सस्यहानिः स्यादहन्याप्रवेशने । संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणां निशि ॥९॥ स्तोकवृष्टिरनघः(र्थः) स्यादवृष्टिः सस्यसंपदः । आर्द्रादये प्रथिने चेद्भवेदीतिर्न संशयः ॥ १० ॥ चन्द्रेज्ये ज्ञेऽथवा शुक्रे केन्द्रे त्वतिर्विनश्यति । पूर्वापाठां गतो भानुर्जीमूतैः परिवे ष्टितः || ११|| वत्यार्द्रादिमूलान्तं प्रत्यक्षं प्रत्यहं तथा । वृष्टिश्वेत्पौष्ण तस्माद्दशक्षेषु न वर्षति || १२ || सिंहे भिन्ने कुतो वृष्टिरभिन्ने कर्कटे कुतः । कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तमा || १३ || अहिर्बुध्न्ये पूर्वसस्यं परसस्या च रेवती । भरणी सर्वसस्या च सर्वनाशाय चाश्विनी || १४ || वष्टि:- दस्रादिकर्क्षद्वयगे दिनेशे वृष्टिर्भवेत्क्षेमकरी जनानम् । वर्क्षसंस्थे यदि वृष्टिरीतिर्ब्राह्मय त्वतुलं सुभिक्षम् ॥ १५॥ कश्यपः: -आर्द्राप्रवेशे वृष्टिः स्यात्सार्थमा समर्पणम् ॥ १६ ॥ वसिष्टः- प्रवेशकाले यदि रौद्रभस्य वृष्टिर्भवेदीतिरनर्घता च । शेषेषु पादत्रितयेषु भीतिरत्यल्पवृष्टिर्महती गदा वा ॥ १७ ॥ नारदः - गुरोः सप्तमराशिस्थः प्रत्यग्रो भृगुजो यदा । तदाऽतिवर्पणं भूरि प्रावृट्काले बलोज्झिते || १८ || आसन्नम (न्ना द्य) कशशिनोः परिवेषगतोत्तरां । विपुला पूर्णमण्डूकस्वना वृष्टिर्भवेत्तदा ॥ १९ ॥ यदा प्रत्युद्गता मैवाः स्वसझोपारी संस्थिताः । पतन्ति दक्षिणस्था वा भवेद्दृष्टिस्तदाऽचिरात् ॥ २० ॥ नखैलिखन्तों मार्जाराचावनिसंयुता । रथ्यायां सेतुबन्धाः स्वलानां वृष्टिहेतवः ॥ २१ ॥ पिपीलिकाश्रेष्यच्छिन्ना खद्योता बहवस्तदा । द्रुमाधिरोहः सर्पाणां प्रतीन्दुर्दृष्टिसूचकाः || २२ || उदयास्तमये काले विवकोऽथवा शशी । मधुवर्णोऽतिवायुश्चेदतिवृष्टिर्भवेत्सदा ॥ २३ ॥ बरह:- आईद्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा तोयासो भवति यदि वा तोयकार्योन्मुखो वा । प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः || २४ || विरसमुदकं गोनेत्राभं वियद्विमला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः । पवनविगमः पोष्णूयन्ते झपाः स्थलगामिनो रसनमसकृन्मण्डूकानां जलागमहेतवः || २५ || गिरयोऽञ्जनचूर्णसंनिभा यदि वा बापनिरुद्धकन्दराः । कृकवाकुविलोचनोपमाः परिवेषाः शशिनव वृष्टिः || २६ || प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च । पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिगते नियमेन चाद्रम् ॥ २७ ॥ समागमे १६. 'नाम् प्रवक्षं । २ रू. दिलापूर्ण ।
Aho! Shrutgyanam