SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । अथाङ्गस्फुरणफलम् । मूर्ध्नि स्फुरत्याशु पृथिव्यावाप्तिः स्थानप्रवृद्धिश्व ललाटदेशे । भ्रूघाणमध्ये प्रियसंगमः स्यान्नासाक्षिमध्ये च सहायलाभः ॥ १ ॥ दृगन्तमध्यस्फुरणेऽथ संपत्सोत्कण्ठता स्यात्स्फुरिते गर्थे । जयो दृशोऽधःस्फुरणे रणे स्यात्मियश्रुतिः प्रस्फुरिते च कर्णे || २ || योषित्समृद्धिः स्फुरिते च गण्डे घ्राणे तु सौख्यं हि भवेत्सदैव । भोज्येष्टसङ्गावधरोष्ठयोश्च स्कन्धे गले भोगविवृद्धिलाभौ || ३ || स्पन्दो भुजस्येष्टसमागमाय स्पन्दः करे स्याद्भविणाप्तिहेतुः । स्पन्दश्च पृष्टस्य पराजयाय स्पन्दो जयायोरसि मानवानाम् || ४ || पार्श्वप्रकम्पे भवति प्रमोदः स्तनप्रकम्पे विषयस्य लाभः । कटिप्रकम्पेऽपि बलप्रमोदो नाभिप्रकम्पे निजदेशनाशः ।। ५ ।। धनर्धिरत्र प्रभवेत्प्रकम्पे दुःखं धनान्तो हृदयस्य चान्ते । स्फिक्या ( चः ) प्रकम्पे धनवाहनाप्तिर्वराङ्गकम्पे वरयोषिदाप्तिः ।। ६ ।। मुष्कप्रकम्पे तनयस्य जन्म बस्तौ प्रकम्पे युवतिप्रवृद्धिः । दोषः प्रकम्पे पुनरूरुपृष्ठ उरःपुरः स्यात्समुदायलाभः ॥ ७ ॥ स्याज्जानुकम्पेऽरिवरेण संधिर्जङ्घाप्रकम्पेऽपि च लाभनाशः | स्थानाप्तिरूर्ध्व चरणस्य कम्पे यात्रा सलाभाऽङ्घ्रितलकम् || ८ || पुंसां यदा दक्षिणदेहभागे स्त्रीणां तु वामावयवेषु जातः । स्पन्दः फलानि प्रदिशत्यवश्यं निहन्ति चोक्ताङ्गविपर्ययेण ॥। ९ ॥ व्रणपिटक - तिलकलाञ्छन मत्स्यादयस्त्वेवमुपदिष्टाः । कण्डूयनं नरपति (ते) दक्षिणपादे जयायेति || १० || चिन्तामणौ— अङ्गस्फुरणवज्ज्ञेयमावतीनां फलं : बुधैः । बह्वावर्त - शिराः प्रायो निःस्वश्वाल्पायुरन्यथा ॥ ११ ॥ आवर्ता वामभागे तु स्त्रीणां संहारवृत्तयः । न शुभास्तु शुभा भाले दक्षिणाङ्गे तु सृष्टितः ॥ १२ ॥ इत्यङ्ग-स्फुरणफलम् । २६७ अथ सोवृष्टिलक्षणम् । वर्षा शशिन्या राशिगे लग्नगेऽपि वा । केन्द्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षते ॥ १ ॥ अल्पवृष्टिः पापदृष्टे मावृट्काले चिराद्भवेत् । चन्द्रवद्भार्गवे सर्वमेवंविधगुणान्विते ॥ २ ॥ प्रावृषीन्दुः सितात्सप्तराशिगः शुभवीक्षितः । मन्दात्रिकोण सप्तस्थो यदि वा वृष्टिकृद्भवेत् || ३ || सद्योवृष्टिकरः शुक्रो यदा बुधसमीपगः । तयोर्मध्यगते भानौ तदा वृष्टिविनाशनम् ॥ ४ ॥ मघादिपञ्चधिष्ण्यस्थः पूर्वे स्वातित्रये परे । प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम् ॥ ५ ॥ Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy