SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ (३२८) भावप्रकाशनिघण्टुः भा. टी.। दूधसे निकला हुमा मक्खन-नेत्रों को हितकारी, रक्तपित्तनाशक, बल. कारक, अत्यन्त स्निग्ध, मधुर, ग्राही पौर शीतल है । तत्कालका निकला हुआ मक्खन-स्वादु, ग्राही, शीतल, हलका बुद्धि. बर्द्धक तथा तक अंश बी व आजानेसे किंचित कषाय और किंचित् खट्टा होता है। __ बहुत देरका निकला हुमा मक्खन-क्षार, कटु और मम्ल रसवाला होने के कारण नमन, अर्श और कुष्ठ को हरनेवाला, कफवर्द्धक, भारी तथा मेदको बढानेवाला होता है १-६॥ इति श्रीवैद्यरत्न-पंडितरामप्रसादात्मजविद्यालङ्कारश्रीशिवशर्मवैद्यशास्त्रिकृतायां शिवप्रकाशिकाभाषायां हरीतस्यादिनिघण्टौ नवनीतवर्गः समाप्तः ॥ १४ ॥ - - - - घृतवगः १५, * घृतमाज्यं हविः सर्पिः कथ्यते तद्गुणा अथ। घृतं रसायनं स्वादु चक्षुष्यं वह्निदीपनम् ॥ ३॥ शीतवीर्य विषालक्ष्मीपापपित्तानिलापहम् । अल्पाभिष्यंदिकांत्योजस्तेजोलावण्यबुद्धिकृत् ॥२॥ स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु। उदात बरोन्मादशुलानाहत्रणान् हरेत् ॥ ३ ॥ स्निग्धं कफकरं वृष्यं क्षयवीसर्परक्तनुत । गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमनिकृत् ॥ ४॥ स्वादुपाकरसं शीतं वातपित्तकफापहम् ।
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy