SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ हरीतक्यादिनिघण्टुः भा. टी.। (३२९) मेधालावण्यकांत्योजस्तेजोवृद्धिकरं परम् ॥५॥ अलक्ष्मीपापरक्षोन्नं वयसः स्थापनं गुरु । बल्यं पवित्रमायुष्यं सुमंगल्यं रसायनम् ॥६॥ सुगन्धं रोचकं चारु सर्वाजेषु गुणाधिकम् । माहिषं तु घृतं स्वादु पित्तरक्तानिलापहम् ॥७॥ शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते । आजमाज्यं करोत्यनिं चक्षुष्यं बलवद्धनम् ॥ ८॥ कासे श्वासे क्षये चापि हितं पाके भवेत्कटु । औष्ट्र कटु घृतं पाके शोषक्रिमिविषापहम् ॥ ९ ॥ दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् । पाके लध्धाविकं सर्पिः सर्वरोगविनाशनम् ॥ १० ॥ वृद्धिं करोति चास्थीनामश्मरीशर्करापहम् । चक्षुष्यमग्निसंधुक्ष्यं वातदोषनिवारणम् ॥११॥ कफेऽनिले योनिदोषे पित्ते रक्ते च तद्धितम् । चक्षुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतोपमम् १२॥ वृद्धिंकरोति देहाग्नेलघु पाके विषापहम् । तर्पणं नेत्ररोगनं दाहनुद्रडवाघृतम् ॥ १३॥ घृत, प्राज्य पौर हवि यह घोके नाम हैं। इसके गुणों को करते घृत-रसायन, स्वादु, नेत्रको हितकारी, अग्निदीपक, शीतवीर्य, किश्चित अभिष्यन्दि, कांति-प्रोज, तेज लावण्य, बुद्धि, स्वर, स्मृति, मेधा, आयु, बन इनको बढानेवाला, भारी, स्त्रिाध, कफकारक, वीर्यवर्द्धक तथा वीर्य अलक्ष्मी, पाप, पित्त, वायु, उदावत, ज्वर, उन्माद, शून, पानाह, व्रण, क्षय वथा विसपै इनको नष्ट करता है। ! Shrutgyanam
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy