SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ (२९४) भावप्रकाशनिघण्टुः भा. टी.। धाराजलम् । धाराभिः पतितं तोयं गृहीतं स्फीतवाससा । शिलायां वसुधायां वा धौतायां पतितं च तत्॥६॥ सौवणे राजते ताने स्फाटिके काचनिर्मिते। भाजने मृण्मये वापि स्थापितं धारमुच्यते ॥७॥ धारानीरं त्रिदोषघ्नमनिर्देश्यरसं लघु । सौम्यं रसायनं बल्यं तर्पणं हादि जीवनम् ॥८॥ पाचनं मतिकृन्मूतिन्द्रादाहश्रमलमान् । तृष्णां हरति तत्पथ्यं विशेषात्प्रावृषि स्मृतम् ॥९॥ धारारूपमें, पत्थरोंपर अथवा धोई हुई पृथ्वीपर गिरा हुमा जल यदि छानकर सुवर्ण, चान्दी, तांबा, स्फाटिक अथवा मट्टीके बर्तन में भर लिया जावे, तो उसे धाराजल करते हैं। धाराजल-त्रिदोषनाशक, अनिर्वचनीय रसवाला, हलका, सौम्य, रसायन, बलकारक, प्रसन्न करनेवाला, जीवन देनेवाला, पाचन करनेवाला, बुद्धिवर्धक तथा मूछा, तन्द्रा, दाह, श्रम, ग्लानि और तृष्णाको दूर करता है। प्रावद ऋतुमें वह विशेषतः पथ्य है ॥ ६-९ ॥ तद्भेदाः। धाराजलं च द्विविधं गंगासामुद्रभेदतः । आकाशगंगासंबंधि जलमादाय दिग्गजाः ॥१०॥ मेधैरंतरिता वृष्टिं कुर्वतीति वचः सताम् । गांगमाश्वयुजे मासि प्रायो वर्षति वारिदः ॥ ११ ॥ सर्वथा तज्जलं देयं तथैव चरके वचः। स्थापितं हेमजे पात्रे राजते मृण्मयेपि वा ॥ १२ ॥
SR No.034197
Book TitleHarit Kavyadi Nighantu
Original Sutra AuthorN/A
AuthorBhav Mishra, Shiv Sharma
PublisherKhemraj Shrikrishnadas
Publication Year1874
Total Pages490
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy