________________
(११४) भावप्रकाशनिघण्टुः भा. टी.। स्वर्नवल्ली-शिरकी पीड़ा और विदोषका नाश करती है, दूधको बढानेवाली है । १५०॥
कार्पासी। कार्पासी तुंडकेशी च समुद्रांता च कथ्यते॥१५॥ कासको लघुः कोष्णो मधुरो वातनाशनः। तत्पलाशं समीरनं रक्तकृन्मूत्रवर्द्धनम् ॥ १५२ ॥ तत्कर्णपिडिकानादपूयास्राव विनाशनम् । तबीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु ॥१५३॥ कापासी, तुण्डकेशी, समुद्राता यह कपालके नाम हैं। कपाम-लघु, किंचित् गरम, मधुर, वातनाशक है । इसके पत्ते वातमाशक रक्त और मूत्रको बढानेवाले और कानकी पीड़ा, कर्णनाद, पीप बहना, इनको बंद करनेवाले हैं। कपासके बीज दूध बढानेवाले, वीर्यवकि, स्निग्ध, कफकारक और भारी हैं ।। १५१-१५३ ।
वंशः। वंशस्वकूसारकरित्वचिसारतृणध्वजाः । शतपर्वा शतफली वेणुमस्करतेजनाः ॥ १५४॥ वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः । छेदनः कफपित्तनः कुष्ठास्रवणशोथजित् ॥ १५५ ॥ तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः। कषायः कफकृत्स्वादुर्विदाही वातपित्तलः ॥१५६॥ तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्रा-कफापहाः ॥ १५७ ॥ वंश, त्वक्सार, कार, स्वचिसार, तृणध्वज, शवपर्वा, शतफली,वेणु