SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - १ सर्गः ] बालभारतम् । रे' भूभुजो यदि भुजोल्लसितं न किंचि - af स्पृहानि सुतां प्रति पार्षतस्य । जज्ञे स्पृहाथ कथमागतमागतं वा प्राणाधिके धनुषि तत्कथमाग्रहोऽभूत् ॥ ९८ ॥ आरम्भमेतमयथाबलमाकलय्य युष्मान्न कोsपि निषिषेध मिषेण मन्त्री । चापाधिरोपणविधावपि निष्फलानां वक्षोऽपि न स्फुटितमद्य भुजाभृतां वः ॥ ९९ ॥ कान्तापणेऽत्र गुरुभीष्महृदि त्रपैव कृष्णस्तु षोडशसहस्रवधूवशात्मा । रे कौरवा धृतभुजा मदगौरवाणां किं वो मनःशमगुरुर्धनुरेतदेव ॥ १०० ॥ रे कर्ण कुण्डलित एष न किं त्वयापि चापः पृथुप्रथितदोर्युगपाशभाजा । किं दुर्यशः कुवलयेन तवावतंस श्रद्धा बभूव भुवनावधि शाश्वतेन ॥ १०१ ॥ विप्रोऽप्ययं द्रुतमहीनमहीन कीर्तिलुण्ठाकशक्तिरपसादगुरुप्रसादः । वेध्यं प्रपातयति पश्यत रे नरेन्द्राः कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् ॥ १०२ ॥ इत्यैब्दशब्दजयशालिनि तस्य वाक्ये - satarयमेकमिव चेतसि चिन्तयत्सु । क्षत्रद्विजेषु निखिलेष्वपि तेषु सद्यो मौनावलम्बिनि नमद्वदनाम्बुजेषु ॥ १०३ ॥ उग्रस्वधैर्यगजगर्जिनदं कुमारी ६३ चेतोमयूरनवनृत्तपयोदनादम् । १. 'भूमीभुजः' क. २. ' कुवलयं नीलोत्पलमिति राजनिघण्टुः' इति ग-पुस्तकटिप्पणी. ३. अब्दो मेघः. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy