SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । देवी सरोजवसतिर्लसतीतिरूपा नो वेति वीक्षितुमिवातिरसेन कश्चित् ॥ ८१ ॥ सद्यस्तदीयकुचदर्शनजातभावसंभाव्यमानमृदुपाणिजविभ्रमाभिः । कोऽप्येकपाणिपरिमीलितपत्रपङ्कि पस्पर्श नीररुहमन्यकराङ्गुलीभिः ॥ ८६ ॥ संमार्जयन्क्रमुकलेशनिवेशभाञ्जि कश्चित्तॄणाग्रलसनैर्दशनान्तराणि । दास्यं तवैव तरलाक्षि वहामि सोऽह - मित्थं मुखे किल तृणं कलयांचकार ॥ ८७ ॥ शुभ्रप्रभोर्मिपुनरुक्तविलोलहोरे नेत्रं ददौ हृदि परः स्मरभावभिन्नः । व्यक्तां वधूमनवलोक्य पुरोऽतिदूरे साक्षाद्विलोकितुमिवेह कृतप्रवेशाम् ॥ ८८ ॥ तस्यामनादरमना इव कश्चिदग्रे नीचासनस्थितमभाषत यद्वयस्यम् । तेनैव नम्रतशिराः स रराज कामं सामप्रविष्ट इव कामधराधिपस्य ॥ ८९ ॥ कोsप्युलिलेख मृदुवामकराङ्गुलीभि र्भावाद्भुतो विततदक्षिणपाणिमध्यम् । अत्युत्सुकं नृपसुताकुचकुम्भयुग्म स्पर्शोत्सवे स्थिरयमाण इवात्तधैर्यः ॥ ९० ॥ एका विलोचनयुगेन हृदा च तन्वी सर्वैरपि क्षितिधरैर्विधृता स्मरार्तेः । एषा पुनर्धनुरलोकत हमयुगेन चित्तेन दोर्युगमचिन्तयदर्जुनस्य ॥ ९१ ॥ १. 'पति' ग. २. 'हार' क. Aho ! Shrutgyanam ६१
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy