SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला । लीलाविलासचलनिर्मलकर्णिकाग्रजाग्रद्विभानिभचलाचलचामरोमिंः ॥ ७९ ॥ पाणिद्वयीकलितनिर्मलमुग्धपुष्प मालाकृतप्रतिकृतिप्रतिमल्लहारा । अग्रेसरस्मरधनुर्गुणनादमञ्जु शिञ्जानकंकणकलापकनूपुरालिः ॥ ८० ॥ क्षीराम्बुराशिविहरलहरीनिभासु संभ्रान्तभूमिविभुवृन्ददृगन्तभासु । लक्ष्मीरिव स्वयमराजत राजपुत्री कस्मैचन प्रगुणिता पुरुषोत्तमाय ॥ ८१ ॥ भूमीभृतः श्रितमुदो मदिरेक्षणाया वीक्षणादपि तदा मदमत्तचित्ताः । स्मेरस्मरस्मयविकारविसंस्थूलानि चक्रुश्चिराय विविधानि विचेष्टितानि ॥ ८२ ॥ लीलापरः कररुहाग्रपरम्पराभिः केशानमार्जयदनङ्गकृताभिषङ्गः । भारं न मे सृजति तन्वि शिरः स्थितापि संज्ञामिमां विरचयन्निव कोऽपि भूपः ॥ ८३ ॥ कश्चिद्व्यलोकत विलासविसंस्थुलात्मा स्वं पाणिकंकणमणौ वदनारविन्दम् । (त्रिभिर्विशेषकम् ) १. 'बाल' क. द्रष्टुं ललाटफलके ध्रुवमेतदीय लाभाक्षराणि विधिना विनिवेशितानि ॥ ८४ ॥ एतामनङ्गनृपजङ्गमराजधानी दृष्ट्वा विलासनलिने नयनं न्ययुङ्क | Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy