SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । विश्वस्तवद्भृशमिहैव गृहे सुरङ्गां निर्माय नाशकृतये सततं वसामः । दाहक्षणे खलु मृता इति वञ्चयित्वा दुर्योधनं च सचिवं च सुखं चरामः ॥ ३४ ॥ एवं प्रकाश्य नृपमत्र वसन्तमेत्य कोऽप्याह गुप्तखनको विदुरप्रयुक्तः । वर्षोषितान्निशि शठः सचिवोऽत्र कृष्णपक्षे स यहि बताति चतुर्दशे वा ॥ ३५ ॥ यत्फाल्गुनाष्टमदिने पुरमेतदेतत्स्वामिन्भवांस्तदवधारयतां दिनं तत् । मित्रं स्वमेव खनकं विदुरः सुरङ्गां निर्मातुमातुरतया खलु मां न्ययुङ्क्त ॥ ३६ ॥ मत्त्वेति राज्ञि सहसा रहसि प्रपन्ने तेन व्यधायि खनकेन गृहे सुरङ्गा । तद्दाहकर्मणि शठः स पुरोचनोऽपि चक्रे मतिं जतुगृहाग्रगृहाधिवासी ॥ ३७ ॥ पञ्चाङ्गजामशनदानमिषान्निषादीमत्राधिवास्य सुमतिर्नृपतिर्निशीथे ॥ भीमेन मन्त्रि भवने च विमोच्य वह्नि - कुन्त्या युतो विवरेण ययौ सबन्धुः ॥ ३८ ॥ धूमैर्मुहुर्मलिनयञ्जगदन्तरालं दुर्योधनस्य विदितैरिव दुर्यशोभिः । साकं शठेन सचिवेन पुरोचनेन दूरादथो जतुगृहं दहनो ददाह ॥ ३९ ॥ दिया ययौ स जगदेकसुहृत्पृथाभूः लष्टो मयाधमतमश्च पुरोचनोऽपि । १. ग - पुस्तके सर्वत्र 'सुरुङ्गा' इति दृश्यते. २. 'अथ' क. ३. 'अपि' क. Aho ! Shrutgyanam ५३
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy