SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८८ काव्यमाला | शैलाधिपोऽयमिह राज्यमपास्य पाण्डुस्तस्थौ चिरं तव पिता मृगयाविरक्तः । तत्क्लृप्तनिर्भरतपः प्रभवैर्यशोभिः शुभाति पुरस्य हिमांशुशुद्धम् ॥ १० ॥ ध्रुवमवनिधरादतः पितुः स्वा त्किमपि वशीकरणौषधं गृहीत्वा । अहरत वपुरर्धमेव गौरी पदमधित धुनी तु मूर्ध्नि शंभोः ॥ ११ ॥ नृपालबालश्चिरमद्रिभर्तुः कोडेऽस्य विक्रीडितवान्यतस्त्वम् । तश्वद्वियोगैरिव तापितोऽयं प्रालेयजालानि तनौ तनोति ॥ १२ ॥ मूलस्रुतैर्दृक्श्रुतिविश्वगर्भे प्रत्यन्तशैलप्रभवैर्भुवोऽन्तः । शिरश्रयुतैरस्य हिमांशुपूरैरन्तर्मरुद्वेश्म ररङ्ग गङ्गा ॥ १३ ॥ ग्रीष्मे दिवाकरकरप्रकरार्दितानां मध्यं दिनेषु नृपकिंकरदम्पतीनाम् । अस्मिन्गलत्तुहिन बिन्दुकदम्बकानि धाराग्रहश्रियमयन्ति गुहागृहाणि ॥ १४ ॥ तपसि दृढतरो दधाति मूर्ध्ना विबुधमणीन्वहति क्षमां समन्तात् । धरणिधर भवन्तमित्यवश्यं सुहृदमिवेक्षितुमेष नित्यमूर्ध्वः ॥ १५ ॥ हेलाविलम्बितहिरण्मयरत्नशृङ्गाः शृङ्गारभासुररुचः सहकारिकान्ताः । कान्तारभूवसतयोऽत्र चरन्ति सारं सारङ्गचञ्चलदृशो मरुतां महेलाः || १६ || रैनावलीरुचिचयेन मिथोऽप्यलक्ष्यावेकत्रवासरसिकाविह हस्तिसिंहौ । १. 'वेक्षित' क. २० 'मूर्ध्नः' क. ३. 'रत्नावनी' ख-ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy