SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कश्चित्नियामनुपतन्नितरामुरोज___ संस्पर्शलालसमना विततैः करात्रैः । आसादयद्गुरुतदीयनितम्बबिम्ब दूरीकृतो बत कथंचन बाहुमूलम् ॥ ५६ ॥ खेदं सखीषु गमनादभिनीय काचि__ दाकाङ्गितौ रसवशादवलम्बनाय । ताम्यद्भुनापि पुरतः कुचपूरदूर नुन्नस्य वर्त्मनि न भर्तुरवापदंसौ ॥ १७ ॥ दूरादुपेत्य पुरुषायितलाघवोत्थ वेगादनुप्रथितमन्दपदामजानन् । वल्लीविलग्नवसनव्यसनच्छलेन प्रीत्यैक्षत प्रणयिनीमपरो मुधैव ॥ १८ ॥ उच्चैनितम्बकुचडम्बरभारभुन्ना लीलावती किमपि मन्दपदं जगाम । एवंविधामपि सदैव हृदा दधानः कान्तोऽन्वगादतिशनैरिति युक्तमेव ॥ १९ ॥ तादृग्वसन्तसमयस्पृहणीयमेव दोलासुखं रतिपतेरपि पूरयन्ती । आलम्ब्य काचन करेण करं प्रियस्य लीलाविलोलभुजमिन्दुमुखी जगाम ॥ ६॥ विष्वग्विलासवनगुल्मलतागताना मेणीदृशामसमभासुरभाभिरास्यैः । उल्लासिभिः कुसुमितः शुशुभे वसन्त श्चन्द्रैरिवायुधकृते कुसुमायुधस्य ॥ ११ ॥ एणीदृशस्तनुतिरस्कृतजातरूपा नानामणिप्रवणभूषणभासमानाः । १. नितमां' ग. २. व्यसनमुन्मोचनम्. ३. जातरूपं सुवर्णम्. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy