SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७८ काव्यमाला । वन्येभदानसलिलश्रुतितालवृन्तयोगेन जीवित इवातिशनैरुपैति ॥ १८ ॥ ग्रासोन्मुखैः फणिकुलैरिव मारुतोऽयं वित्रासितो मलयजद्रुमबद्धवासैः । आयाति मन्दमिह 'गीतिविलासलोलावेणीर्विलोक्य सुदृशां भृशद्भियेव ॥ १९ ॥ विन्ध्यत्रिकूटमलयाचलकंदराभिः पीतोऽपि तोषयति नः पवनः प्रसर्पन् । दोलाविलास चलकेरलकैरवाक्षी वक्षोजवायुलहरीलयला लितोऽयम् ॥ २० ॥ आवाति पश्य शनकैर्मलयानिलोऽयं यहूननूतनविलोलवनप्रसूनः । अस्मिन्वियुक्तवनिताजनतापकारी तद्वाणवृष्टिरसिको विलसत्यनङ्गः ॥ २१ ॥ तं विक्रमं वितनुते मलयानिलोऽयं कामस्य वीर इव मानिपताकिनीषु । येन द्विरेफमुखरास्तरवः शिरांसि प्रीत्येव काष्ठवपुषोऽपि विकम्पयन्ति ॥ २२ ॥ दूरं गते त्वयि भवन्मुखसोदराणि संतापमत्र मलिनान्यपि धारयन्ति । मासः कृतोऽवधिरधीश स पूर्ण एव संप्रत्यपि स्मरसि मां न कथं कथंचित् ॥ २३ ॥ पङ्केरुहव्यतिकरैरपि तापिताभि सायमानघटिका घटिकागमाभिः । प्रातः प्रयाणचलितेषु मुहूर्त काले संदिश्यते विरहिणीभिरिति प्रियेषु ॥ २४ ॥ १. 'गीत' ग. २. 'आयाति' क. ३. 'प्रीत्यैव' ग. Aho ! Shrutgyanam (युग्मम्)
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy