SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यमाला | सूर्यात्मजाजलगजध्वनितेन नित्यं नृत्यन्ति नादविधुरीकृत पान्थसार्थाः ॥ १ ॥ वन्येभकुम्भहृतमौक्तिकमिश्रगुञ्जा संजातभूषणभराः शबरेन्द्रकन्याः । अस्मिन्विचित्रसिचयीकृत चित्रकाय कायत्वचः पुरपुरंध्रिजनं हसन्ति ॥ ६ ॥ लीलावती मुखमिवेन्दुजयावदातं विद्योतमानमणिकुण्डलमण्डलेन । पश्य स्वभावशुभशोभमपीदमद्य कांचिसन्त विभवेन बिभर्ति भूतिम् ॥ ७ ॥ क्रौञ्चप्रपञ्चितदरं ननु माधवस्य पश्यावतारमतिमत्तशिलीमुखौघम् । येन व्यभूषि वनभूरपि मानसौकस्तोमेन शुभ्रकुसुमस्तबकच्छलेन ॥ ८ ॥ मन्ये प्रसूनभरसौरभवासलोभा दात्मा व्यासारि सहसैव विहायसापि । अस्मिन्नपि द्युमणिवाहनवाहिवा है ये चिरेण ववृधे दिवसैरवश्यम् ॥ ९ ॥ शङ्के वसन्तभरनिर्भरभासमान सीमन्तिनी मुखमयूखभराभिभूतम् । पीयूषदीधितिममुं दयितं निरीक्ष्य दुःखादमूर्दधति दुर्बलतां त्रियामाः ॥ १० ॥ ईदृग्वसन्त विभवेन यथा यथामी प्रौढिं क्रमेण दिवसाः परिदर्शयन्ति । शङ्के त्रपापरिभवेन तथा तथैताः यामा नवीनवनिता इव संकुचन्ति ॥ ११ ॥ १. चित्रकायो व्याघ्रः २. रात्रयः. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy